SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आवश्यक- भा. ईसत्थं धणुवेओ"उवासणा मंसुकम्ममाईया । गुरुरायाईणं वा उवासणा पञ्जुवासणया ।।१७।। आ. नि. नियुक्तिः श्मश्रुवपननखच्छेदादिका गुरुराजादीनां वा पर्युपासना । सामायिकश्रीतिलका नियुक्तिः भा. रोगहरणं तिगिच्छा अत्थागमसत्थमत्थसत्थंति । निगलाइजत्रु बंधो घाउ दंडाइताडणया" ।।१८।। चार्यलघुवृत्तिः निर्गमद्वारे १४७ अर्थागमशास्त्रमर्थशास्त्रम्, निगडादिजन्यो बन्धः । श्रीऋषभस्वामिभा. मारणया जीवहो जन्ना नागाइयाण पूयाओ । इंदाइमहा पायं पइनियया ऊसवा हुंति ।।१९।। राज्यद्वारम् भा. समवाओ गुट्ठीणं गामाईणं व संपसारो वा । तह मंगलाई सत्थियसुवनसिद्धत्थगाईणि" ।।२०।। शिल्पादि द्वाराणि । समवायो गोष्ठी द्वित्रिजनानामेकत्रोपवि[व]शनम् । ग्रामपट्टकिलादीनां मेलापको वा । अत्र शब्दव्यत्ययः-सिद्धार्थसुवर्णस्वस्तिकादीनि ।। गाथा-२०७ *सिद्धार्थाः सर्षपाः सुवर्णस्वस्तिकाः सुवर्णयवमयस्वस्तिकादयस्तानि । भा. गाथा * भा. पुव्वं कयाइं पहुणो सुरेहिं रक्खाहिं कोउयाई च । तह वत्थगंधमल्लालंकारा केसभूसा य ।।२१।। १७-२१ रक्षा-रक्षिका 'राखडी'ति प्रसिद्धा । कौतुकानि मषीतिलकादीनि । १४७ *१. इसुत्थं - छ ल, प. प. । . वपनं - मुण्डापनम् । * पट्ट - नगरम् ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy