SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ * आवश्यक- गुरो ऋषभस्य । शेषं स्पष्टम् । नियुक्तिः भा. लेहं लिवीविहाणं जिणेण बंभीइ दाहिणकरेणं । गणियं संखाणं सुंदरीइ वामेण उवइटुं" ।।१३।। श्रीतिलका भा. भरहस्स रूवकम्म नराइलक्खणमहोइयं बलिणों । माणुम्माणवमाणं पमाण गणिमाइ वत्थूणं ।।१४।। चार्यलघुवृत्तिः अथोदितं बाहुबले: मान-मानक सेतिकादिमेयस्य धान्यादेः, रसस्य वा पलिकाकर्षादि । उन्मानं - गण्यस्य पूगीफलादेः, अत्र पुओ १४६ * दशसहस्राः सन्तीत्यादि । उपमानं धार्यस्य तोल्यस्य, इयन्ति पलानि इयन्ता मणाः इत्यादि । प्रमाणं परिच्छेदः, पारिच्छेद्यस्य वस्तुनः * इयद्वर्णिकमिदं सुवर्णम्, इयत्पानीयमिदं रत्नमित्यादि । भा. मणियाई दोराइसु पोया तह सागरंमि वहणाई । ववहारो लेहवणं कज्जपरिच्छेयणत्थं वा ।।१५।। मणिकादीनां दवरकादिषु प्रोयणम्, व्यवहारो-विवादे सति राजकुलादौ सम्बन्धकलेखनम्, कार्यपरिच्छेदार्थम् । निर्णियार्थम् । 'वा' * समुच्चये । * भा. नीई हक्काराई सत्तविहा अहव सामभेयाई३ । जुद्धाई बाहुजुड़ाइयाई वढाइयाणं च ।।१६।। * हाकार-मकारधिक्कार-परिभाषण-मण्डलिबन्ध-चारकछविच्छेदादिका अथवा सामदानभेददण्डरूपा । वृत्तादिकानां - वृत्तं वर्तुलं *चक्रव्यूहादिकानामित्यर्थः । आ. नि. सामायिकनियुक्तिः निर्गमद्वारे सामि राज्यद्वारम् शिल्पादिद्वाराणि । गाथा-२०७ भा. गाथा१३-१६ १४६
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy