________________
नियुक्तिः
आवश्यक- भा. पक्खेव दहण ओसहि कहणं निग्गमण हत्थिसीसंमि । पयणारंभपवित्ती ताहे कासीय ते मणुया ।।११।। आ. नि. 'मिठेण हत्थिसीसे मट्टियपिंडं गहाय कुडगं तु । निव्वत्तेसी तइया जिणोवइद्वेण मग्गेण ।।१।। (प्र.)
सामायिकश्रीतिलकानिव्वत्तिए समाणे भणिओ राया तओ बहुजणस्स । एवइया भे कुबह पइट्ठियं पढमसिप्पं तु ।।२।। (प्र.)
नियुक्तिः चार्यलघुवृत्तिः ततस्ते मनुजा अग्नौ ओषधीः प्रक्षिप्तवन्तः । तासां च दहनं बभूव । ततः प्रभोः कथनं एष सर्वं भक्षयति नास्माकं ददाति । अथ प्रभो *.
निर्गमद्वारे १४५
* श्रीऋषभस्वामि* राजपाटिकायां निर्गमनम् । ततः प्रभुम॒त्पिण्डमानाय्य हस्तिशीर्षे निवेश्य भाजनं कृत्वा आर्पयत् । 'ईदृशानि कृत्वा'ऽग्नौ पक्त्वा एतेषु सपानीया *
राज्यद्वारम् * ओषधीः प्रक्षिप्य अग्नेरुपरि न्यस्य पचत इति प्रभूक्तं तथैव कृत्वा पचनारम्भप्रवृत्तिमकार्षुः । इत्याहारविधिः । अथ शिल्पद्वार -
शिल्पादिपंचेव य सिप्पाइं घड लोहे चित्तणंत कासवए । इक्किक्कस्स य इत्तो वीसं वीसं भवे भेया ।।२०७।।
द्वाराणि । पञ्चैव शिल्पानि । 'अणंतमिति देश्योयं वस्त्रवाची । काश्यपो नापितः । घटकारलोहकारचित्रकारवस्त्रकारनापितानाम्, शेषं स्पष्टम् - गाथा-२०७ ।।२०७।। अथ शेषद्वाराण्याह -
भा. गाथाभा. कम्मं किसिवाणिज्जाइ मामणा जा परिग्गहे ममया । पुव्वं देवेहिं कया विभूसणा मंडणा गुरुणो' ।।१२।। *
११-१२
१४५ *. अन्यकर्तृक्यौ इमे अत्र प्रक्षिप्ते [प्र] ।
XXX*******
*
*
*
*