SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः आवश्यक- भा. पक्खेव दहण ओसहि कहणं निग्गमण हत्थिसीसंमि । पयणारंभपवित्ती ताहे कासीय ते मणुया ।।११।। आ. नि. 'मिठेण हत्थिसीसे मट्टियपिंडं गहाय कुडगं तु । निव्वत्तेसी तइया जिणोवइद्वेण मग्गेण ।।१।। (प्र.) सामायिकश्रीतिलकानिव्वत्तिए समाणे भणिओ राया तओ बहुजणस्स । एवइया भे कुबह पइट्ठियं पढमसिप्पं तु ।।२।। (प्र.) नियुक्तिः चार्यलघुवृत्तिः ततस्ते मनुजा अग्नौ ओषधीः प्रक्षिप्तवन्तः । तासां च दहनं बभूव । ततः प्रभोः कथनं एष सर्वं भक्षयति नास्माकं ददाति । अथ प्रभो *. निर्गमद्वारे १४५ * श्रीऋषभस्वामि* राजपाटिकायां निर्गमनम् । ततः प्रभुम॒त्पिण्डमानाय्य हस्तिशीर्षे निवेश्य भाजनं कृत्वा आर्पयत् । 'ईदृशानि कृत्वा'ऽग्नौ पक्त्वा एतेषु सपानीया * राज्यद्वारम् * ओषधीः प्रक्षिप्य अग्नेरुपरि न्यस्य पचत इति प्रभूक्तं तथैव कृत्वा पचनारम्भप्रवृत्तिमकार्षुः । इत्याहारविधिः । अथ शिल्पद्वार - शिल्पादिपंचेव य सिप्पाइं घड लोहे चित्तणंत कासवए । इक्किक्कस्स य इत्तो वीसं वीसं भवे भेया ।।२०७।। द्वाराणि । पञ्चैव शिल्पानि । 'अणंतमिति देश्योयं वस्त्रवाची । काश्यपो नापितः । घटकारलोहकारचित्रकारवस्त्रकारनापितानाम्, शेषं स्पष्टम् - गाथा-२०७ ।।२०७।। अथ शेषद्वाराण्याह - भा. गाथाभा. कम्मं किसिवाणिज्जाइ मामणा जा परिग्गहे ममया । पुव्वं देवेहिं कया विभूसणा मंडणा गुरुणो' ।।१२।। * ११-१२ १४५ *. अन्यकर्तृक्यौ इमे अत्र प्रक्षिप्ते [प्र] । XXX******* * * * *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy