SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ** * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १५७ * स्पष्टे । नवरं 'पढमंतिमाण दुविगप्पो' सामायिकछेदोपस्थापनकभेदः । शेषाणां सामायिकरूपः सप्तदशभेदश्च ।।२३६-२३७।। छद्मस्थकालं तपःकर्मद्वारं चाह - वाससहस्सं बारस चउदस अट्ठार वीस वरिसाइं । मासा छन्नव तिन्नि य चउतियदुयगिक्कगदुगं च ।।२३८।। तिदुइक्कग सोलसगं वासा तिनि य तहेवऽहोरत्तं । मासिक्कारस नवगं चउपनदिणाई चुलसीई ।।२३९।। तह बारसवासाइं जिणाण छउमत्थकालपरिमाणं । उग्गं च तवोकम्मं विसेसओ वद्धमाणस्स ।।२४०।। स्पष्टाः ।।२३८-२३९-२४०।। ज्ञानोत्पत्तिद्वारमाह - फग्गुणकसिणिक्कारसि उत्तरसाढाइ नाणमुसभस्स । पोसिक्कारसि सुद्धे रोहिणिजोएण अजियस्स ।।२४१।। कत्तियबहुले पंचमि मिगसिरजोएण संभवजिणस्स । पोसे सुद्धचउद्दसि अभीइ अभिनंदणजिणस्स ।।२४२।। चित्ते सुद्धिक्कारसि महाहिं सुमइस्स नाणमुप्पन्नं । चित्तस्स पुत्रिमाए पउमाभजिणस्स चित्ताहिं ।।२४३।। 翠華举業準準準準準準举準準準準 藥藥華藥華藥業準準準準準準準準準準準 आ. नि. सामायिकनियुक्तिः निर्गमद्वारे * श्रीऋषभस्वामि वक्तव्यता तीर्थकृतां ज्ञानोत्पत्तिद्वारम् । गाथा२३८-२४३ १५७ ** 準準準準準準業華華 *. सप्तदशभेदा अमी 'पशास्त्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy