________________
**
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १५७
*
स्पष्टे । नवरं 'पढमंतिमाण दुविगप्पो' सामायिकछेदोपस्थापनकभेदः । शेषाणां सामायिकरूपः सप्तदशभेदश्च ।।२३६-२३७।। छद्मस्थकालं तपःकर्मद्वारं चाह - वाससहस्सं बारस चउदस अट्ठार वीस वरिसाइं । मासा छन्नव तिन्नि य चउतियदुयगिक्कगदुगं च ।।२३८।। तिदुइक्कग सोलसगं वासा तिनि य तहेवऽहोरत्तं । मासिक्कारस नवगं चउपनदिणाई चुलसीई ।।२३९।। तह बारसवासाइं जिणाण छउमत्थकालपरिमाणं । उग्गं च तवोकम्मं विसेसओ वद्धमाणस्स ।।२४०।। स्पष्टाः ।।२३८-२३९-२४०।। ज्ञानोत्पत्तिद्वारमाह - फग्गुणकसिणिक्कारसि उत्तरसाढाइ नाणमुसभस्स । पोसिक्कारसि सुद्धे रोहिणिजोएण अजियस्स ।।२४१।। कत्तियबहुले पंचमि मिगसिरजोएण संभवजिणस्स । पोसे सुद्धचउद्दसि अभीइ अभिनंदणजिणस्स ।।२४२।। चित्ते सुद्धिक्कारसि महाहिं सुमइस्स नाणमुप्पन्नं । चित्तस्स पुत्रिमाए पउमाभजिणस्स चित्ताहिं ।।२४३।।
翠華举業準準準準準準举準準準準
藥藥華藥華藥業準準準準準準準準準準準
आ. नि. सामायिकनियुक्तिः
निर्गमद्वारे * श्रीऋषभस्वामि
वक्तव्यता तीर्थकृतां ज्ञानोत्पत्तिद्वारम् ।
गाथा२३८-२४३ १५७
**
準準準準準準業華華
*. सप्तदशभेदा अमी 'पशास्त्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ।