SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः १४३ ***** भा. आसी य कंदहारा मूलाहारा य पत्तहारा य । पुप्फफलभोइणोऽवि य जइया किर कुलगरो उसभो ।। ५ ।। ॥ स्पष्टा ।' आसी य' आसन् । कल्पद्रुमापगमे कन्दाद्याहाराः, तथा भा. आसीय इक्खुभोई इक्खागा तेण खत्तिया हुंति । सणसत्तरसं धनं आमं ओमं च भुंजीया ॥ ६ ॥ पूर्वार्धं *कंव्यम् । *सणः सप्तदशो यत्र तत्सणसप्तदशं धान्यं शाल्यादि 'व्रीहियवयोनलतिलाः 'कोद्रवाः, 'गोधूमशालिचवलचणाः "मुद्रकुलत्थ- मुकुष्टास्तुवैरीवल्लो "मसूरमाषशणं 'आमं' अपक्कम्, 'अवमं' न्यूनं ते भुक्तवन्तः । भा. ओमं आहारिंता अजीरमाणंमि ते जिणमुविंति । हत्थेण घंसिऊणं आहारेहत्ति ते भणिया ।।७।। अवमं चाहारयन्तः तस्मिन्नाहारे अजीर्यति ते मिथुनका जिनमुपनयन्ति । जिनेन च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिताः । ततश्च - भा. आसीय पाणिघंसी तिम्मियतंदुलपवालपुडभोई । हत्थयलपुडाहारा जइया किल कुलगरो उसभो ॥१८॥ इमाः गाथाः (भा. ५-३०) भाष्यकृद्ररचिताः मलयगिरिवृत्तौ नियुक्तिगाथाक्रमेणैव उक्ताः । हारिभद्रीयवृत्ती इमाः गाथा: भाष्यकृन्मुखेन दर्शिताः । * कंव्यं सुखबोध्यम् + सणः धान्यविशेषः । योनल धान्यविशेषः । चवलः धान्यविशेषः (वटाणा) । * मुकुष्टः धान्यविशेषः (जंगली मग ) । वल्लः धान्यविशेषः (वाल) । आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीऋषभस्वामि राज्यद्वारम् आहारविधिः । गाथा - २०६ भा. गाथा५-८ १४३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy