________________
आवश्यक
निर्युक्तिः
श्रीतिलका
चार्यलघुवृत्तिः
१४२
***************
|| २०३ ।।
'आहारे 'सिप'कम्य मामणा य विभूषणा । 'लेहे "गणिए य रूवे य 'लक्खणे "माण "पोय "ववहारे "नीइ " जुद्धे य "ईसत्थे य "उवासणा । "तिमिच्छा " अत्थसत्थे य "बंधे "घाए य २९ मारणा ।।२०४।। * ३० अलंकारे तहेव य ।। २०५ ।।
२३
२४
*
२७
२९ मल्ले य
४०
३६
३८.
"छेलावण य" पुच्छणा ।। २०६ ।।
"जण्णूसव ४ समवाए "मंगले को इ । "वत्थे २८ गंधे य "चोलोवण "विवाहे यदत्तिया "मडयपूयणा । "झावणा "थूभ "सय चतस्रोऽप्येते द्वारगाथाः । आहारः, शिल्पम्, कर्म कृष्यादि, मामना-ममता, "विभूषणा, 'लेखः लिपिविधानम्, 'गणितम्, 'रूपं काष्ठमयादि, लक्षणं पुरुषलक्षणादि, "मानं प्रमाणम्, "पोतः प्रवहणम्, "व्यवहारो राजकुलादौ नीतिः, "युद्धानि, “इषुशास्त्रं धनुर्वेदः, १६ उपासना राजादेः, १७ चिकित्सा, "अर्थशास्त्रम्, "बन्धो निगडादिना, घातो दण्डादिभिः समारणा जीवितहरणम्, यज्ञो नागादिपूजा, उत्सवः शक्रोत्सवः, २४ समवायो गोष्ठी, “मङ्गलानि स्वस्तिकादीनि कौतुकानि रक्षादीनि २७वस्त्रम्, २८ गन्धाः माल्यानि, अलङ्कारः केशभूषादिः, "चूडाकर्म, उपनयः कलाग्रहणाय बालानां कलाचार्यान्तिके नयनम्, "विवाहः, २४दत्तिका भिक्षादानम्, "मृतकपूजना, ३६ध्यापनाऽग्निसंस्कारः, ३ स्तूपाः, “शब्दः शोकरुदितम्, खेलापनकं उल्लापनाद्यैर्बालक्रीडापनम् प्रच्छना निमित्तादेः, इति चत्वारिंशद्द्द्वाराणि ।।२०३ - २०६ ।। आद्यद्वारमाह -
आ. नि. सामायिक
निर्युक्तिः
* निर्गमद्वारे श्रीऋषभस्वामिराज्यद्वारम् ।
गाथा - २०३२०६
१४२