SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः १४१ इतरे यौगलिकाः पद्मिनीपत्रैः पानीयमानीय सिंहासनोपविष्टं दिव्यवस्त्रालङ्कारालङ्कृतं शक्रादिदेवैः परिवृतं दृष्ट्वा क्षणं विमृश्य पादयोस्तदुदकं क्षिप्तवन्तः । ततः शक्रः साधु विनीताः पुरुषा इति ज्ञात्वा भगवद्योग्यां राजधानीं द्वादशयोजनायामां नवयोजनविष्कम्भां विनीतानामनगरीं वैश्रवणयक्षपार्श्वान्यवेशयत् । २०० ।। सङ्ग्रहद्वारमाह - आसा हत्थी गावो गहियाई रज्जसंगहनिमित्तं । घित्तूण एवमाई चउव्विहं संगहं कुणइ । । २०१ । । अश्वा हस्तिनो गावः एतानि चतुः प [प] दानि गृहीतानि राज्यस्य सम्यग्ग्रहणनिमित्तं गृहीत्वा चैवमादिचतुःप[ष्प]दजातिं चतुर्विधं संङ्ग्रहं ६ करोति ।।२०१ ।। स चायं - ********* उगाभोगा रायन खत्तिया संगहो हवइ चउहा । आरक्खिगुरुवयंसा सेसा जे खत्तिया ते उ । २०२ ।। उग्राः, भोगाः, राजन्याः, क्षत्रियाः, एषां बहूनां ग्रहणम् । सङ्ग्रहश्चतुर्धा, किं भूतास्ते ? आरक्षकाः उग्रदण्डकारित्वादुग्राः । भोगा अपराधानुसारिनीत्यादि कथनेन गुरुस्थानीयत्वाद्गुरवः । राजन्याः समानवयसः, कृतमण्डलाधिपत्याः वयस्याः । शेषा ये पदातिप्रायास्ते पुनः क्षत्रियाः ।।२०२ ।। लोकस्थितिवैचित्र्यमाह - ***** आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्री ऋषभस्वामि राज्यद्वारम् । गाथा - २०१२०२ १४१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy