________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
१४१
इतरे यौगलिकाः पद्मिनीपत्रैः पानीयमानीय सिंहासनोपविष्टं दिव्यवस्त्रालङ्कारालङ्कृतं शक्रादिदेवैः परिवृतं दृष्ट्वा क्षणं विमृश्य पादयोस्तदुदकं क्षिप्तवन्तः । ततः शक्रः साधु विनीताः पुरुषा इति ज्ञात्वा भगवद्योग्यां राजधानीं द्वादशयोजनायामां नवयोजनविष्कम्भां विनीतानामनगरीं वैश्रवणयक्षपार्श्वान्यवेशयत् । २०० ।। सङ्ग्रहद्वारमाह -
आसा हत्थी गावो गहियाई रज्जसंगहनिमित्तं । घित्तूण एवमाई चउव्विहं संगहं कुणइ । । २०१ । ।
अश्वा हस्तिनो गावः एतानि चतुः प [प] दानि गृहीतानि राज्यस्य सम्यग्ग्रहणनिमित्तं गृहीत्वा चैवमादिचतुःप[ष्प]दजातिं चतुर्विधं संङ्ग्रहं ६ करोति ।।२०१ ।। स चायं -
*********
उगाभोगा रायन खत्तिया संगहो हवइ चउहा । आरक्खिगुरुवयंसा सेसा जे खत्तिया ते उ । २०२ ।।
उग्राः, भोगाः, राजन्याः, क्षत्रियाः, एषां बहूनां ग्रहणम् । सङ्ग्रहश्चतुर्धा, किं भूतास्ते ? आरक्षकाः उग्रदण्डकारित्वादुग्राः । भोगा अपराधानुसारिनीत्यादि कथनेन गुरुस्थानीयत्वाद्गुरवः । राजन्याः समानवयसः, कृतमण्डलाधिपत्याः वयस्याः । शेषा ये पदातिप्रायास्ते पुनः क्षत्रियाः ।।२०२ ।। लोकस्थितिवैचित्र्यमाह -
*****
आ. नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्री ऋषभस्वामि
राज्यद्वारम् । गाथा - २०१२०२
१४१