________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१३५
अथाधिरुह्य जात्याश्वमुचैःश्रवसमिन्द्रवत् । सङ्क्रान्तैः पश्यतां नेत्रैः सहस्रेक्षणतां वहन् ।।३२२।। मायूरेणातपत्रेण स्वर्णकुम्भोपशोभिना । प्रावृषेण्यघनेनेवाऽन्वीयमानस्तडित्वता ।।३२३।। शुभ्राभ्यां चामराभ्यां च वीज्यमानो मुहुर्मुहुः । साम्राज्यकमलालीलाकमलाभ्यामिवाभितः ।।३२४।। तूर्यनादेन रोदस्योरुदरम्भरिणाऽग्रतः । निर्घोषेणेव घण्टायाः सुघोषायाः प्रसर्पता ।।३२५ ।।
आ. नि. श्रवणोदरपूरं च गायद्भिः कलगीतिकाः । रक्तकण्ठैः कृतोत्कण्ठः कलकण्ठेरिवाङ्गिनाम् ।।३२६ ।।
सामायिकनृत्यद्भिरप्सरोवृन्दै नाभरणभारिभिः । अनिलान्दोलितैः कल्पशाखिशाखागणैरिव ।।३२७ ।।
नियुक्तिः उत्तम्भितभुजैर्भट्टैः पठ्यमानगुणोत्करः । उत्तानीकृतहस्ताग्रैर्गर्जद्भिरिव कुञ्जरैः ।।३२८।।
निर्गमद्वारे उत्तार्यमाणलवणो देवीभिः पक्षयोर्द्वयोः । पृष्ठे बिम्बीफलौष्ठीभिर्गीयमानैरुलूलुभिः ।।३२९।।
श्रीऋषभस्वामिशुभोदकत्वपिशुनः शकुनैरानुकूलिकः । अभ्यागान्मण्डपद्वारं भगवान् सुभगं जनः ।।३३०।। [नवभिः कुलकम्]
विवाहद्वारम् । तत्रावरुह्याथ विभुरर्वत: पर्वतादिव । अस्थित स्थितिनिष्णात: क्षणमेकमनुत्सुकः ।।३३१।।
गाथा-१९४ अथ प्रगुणयामासुर्दधिदूर्वादिभाजनम् । मन्थानमुशलादींश्च मङ्गल्यानखिलानपि ।।३३२।। • उच्चैःश्रवाः - इन्द्राश्वः । * सहस्रेक्षणतां - इन्द्रत्वम् । + साम्राज्यं नृपत्वम्, तदेव कमला-साम्राज्यकमला, तस्या लीलाकमले साम्राज्यकमलालीलाकमले, ताभ्याम् ।।
१३५ उलूलुः - विवाहादिप्रसङ्गे स्त्रीभिः क्रियमाण आनन्दध्वनिः । . अर्वन् - अश्वः ।
年羊羊羊羊準準準準準準準準準準準準準準業
千準準準準举華举