________________
आवश्यक
नियुक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
१३४
अङ्गुलीषु तयोः क्षिप्ताश्चारुहीरकमुद्रिकाः । दोलतायाः फलानीव परिपाकारुणान्यथ ।।३१३।। नद्धा श्रोणो च शिञ्जाना तयोश्चन्द्राश्ममेखला । गुरुनाभीसरस्तीरे हंसावलिरिवोज्ज्वला ।।३१४ ।। मञ्जीराणि तयोधस्यन् ऋणत्कारीणि पादयोः । मरालानाह्वयन्तीव गतिं स्पर्धयितुं मदात् ।।३१५ ।। अथोत्पाट्यामरीभ्यां ते दिव्यभूषणभूषिते । आसिते कौतुकागारे मूर्ते वाणीश्रियाविव ।।३१६ ।।
आ. नि. विवाहकल्पमाधातुं विज्ञप्तो वज्रिणा विभुः । भोग्यं कर्मास्ति लोके च स्थितियेत्यमन्यत ।।३१७ ।।
सामायिकततश्च कल्पिताकल्पः कृतमङ्गल्यमजनः । विहिताशेषकृत्यश्च कृत्यविद्भिर्यथाविधि ।।३१८।।
नियुक्तिः चान्दने रसनिस्यन्दैः कृतदेहविलेपनः । विच्छुरितः पुण्यलक्ष्मीकटाक्षैरिव सर्वतः ।।३१९ ।।
निर्गमद्वारे वसानः पारिणेत्राणि शुचीनि सिचयानि च । जिनेन्द्रोऽपि शरन्मेघाकीर्णस्वर्णाचलोपमः ।।३२० ।।
*श्रीऋषभस्वामिसौधमध्याद्धरित्रीभृत्कन्दरादिव केसरी । निर्जगाम गुणग्रामद्रुमारामसहोदरः ।।३२१।।
विवाहद्वारम् ।
गाथा-१९४ न्यास्यन् - ल, । २. कलिताकल्पः प, । ३. यथाविधिः ल, प, प, ख, यथाविधेः प, . . 'शिज' - "शिजुकि अव्यक्ते शब्दे' (सिद्धहेम० धातु - ११९३) । * सिचयं -* १३४ वस्वम् ।+ धरित्रीभृत् - नृपः ।