________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१३३
तत्कपोलतले ताभिलिखिता पत्रवल्लरी । प्रसर्पदानलेखेव माद्यत: कामकुम्भिनः ।।३०२।। अथाञ्जनेन तन्नेत्रद्वयं ताभिरभूष्यत । इन्दिन्दिरकुलेनेव नीलेन्दीवरकाननम् ।।३०३।। तयोर्ललाटपट्टान्तश्चान्दनं चन्द्रकं व्यधुः । आसितुं स्मरराजस्य विमलां गब्दिकामिव ।।३०४ ।। तयोर्बबन्धुर्धम्मिलमुल्लसन्माल्यगर्भितम् । निषङ्गमिव कामस्य पूरितं कुसुमेषुभिः ।।३०५।। अथ ताभ्यां कुमारीभ्यां स्यूतानीवेन्दुरश्मिभिः । वासांसि वासयामासुः पारिणेत्राणि तास्ततः ।।३०६।। तयोरबध्नन् मुकुटं चञ्चञ्चन्द्रकराजितम् । रुक्मपङ्केरुहोत्तंसं व्योमगङ्गाविडम्बिनम् ।।३०७।।। नेत्रः कर्णान्तविश्रान्तेर्वतंसे सत्यपि स्वयम् । अन्यमारोपयामासुः पुनरुक्ताभया इव ।।३०८।। कर्णयोमणिताडङ्को निक्षिपन्ति स्म तास्तयोः । 'द्विद्विरूपाविवार्केन्दू विवाहं द्रष्टुमागतो ।।३०९।। निवेश्यते स्म देवीभिस्तयोर्मुक्तासरो हृदि । वरिवस्यनिवास्येन्दुमभितस्तारकागणः ।।३१०।। केयूरे भुजयोwस्ते इन्द्रनीलमये तयोः । पञ्चबाणस्य बाणानां शाणे इव निशाणने ।।३११ ।। निहितं काञ्चने रत्नं राजतीति धिया किल । विन्यस्येते स्म तत्पाणौ सुरीभिर्मणिकङ्कणे ।।३१२।।
準準準準準準準準準業
आ. नि. सामायिकनियुक्तिः
निर्गमद्वारे * श्रीऋषभस्वामिविवाहद्वारम् । गाथा-१९४ १३३
*१. मुक्तासारो प.. इन्दिन्दिरः - भ्रमरः । - पुनरुक्तात् अभयाः इव । - द्वे द्वे रूपे ययोस्तो इति द्विद्विरूपो । वरिवस्यन् - सेवमानः ।