SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ * * * * * आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १३१ आ. नि. सामायिक कुन्तले ! कुन्तलोत्तंसावावि:कुष्कुिरु वधूकृते । मङ्गल्यधवलान् यूयं हे सख्यो ! दत्त सत्तमान् ।।२८०।। जामे ! किमसि निद्रालुस्तन्द्रालुरसि किं स्नुषे ! । किमङ्गभङ्गं मृङ्गि ! त्वं करोषि शयालुवत् ।।२८१।। विस्तरी विस्तरं मुञ्च चतुरे ! किमनादरा । सानन्दा स्पन्दसे किन्न सखि ! मन्दायसे कथम् ।।२८२।। लग्नमत्यन्तमासनं भवत्यः किं न जानते । तदिदानीमनालस्यास्त्वरध्वं स्वस्वकर्मसु ।।२८३।। [एकादशभिः कुलकम्] मात्रादिनात्रक इव स्थित्वा काश्चिद्दिवः स्त्रियः । रभसात्प्रारभन्ते स्म कर्म वैवाहिकं ततः ।।२८४ ।। तत्रोपवेशयामासुः श्रीसुनन्दासुमङ्गले । काश्चित्स्वर्णासनेऽभ्यक्तुं स्वर्भुवःकन्यके इव ।।२८५ ।। गीयमानेषु योषाभिर्धवलेषु कलस्वरम् । सुगन्धितैलैः सर्वाङ्गमथाभ्यान रञ्जसा ।।२८६ ।। ते अथोद्वर्त्तयामासुर्नर्तयन्त्यो वपुलताम् । पिष्टिकाभिः सुपिष्टाभिः कोमल: करपल्लवैः ।।२८७।। अतिष्ठिपत्रथैकान्ते नूतने वरमञ्चिके । अभिषेक्तुं रतिप्रीत्यो रुक्मपीठे इवोज्ज्वले ।।२८८।। तयोश्चतुर्ष कोणेषु न्यधुर्वर्णकपूपकान् । क्रमितुं मन्मथस्येव प्रथमं पदमण्डकान् ।।२८९।। ततः कौसुम्भवासांसि परिधाप्य च तत्क्षणम् । तयोर्निवेशयन्ति स्म कन्यके ते सुरस्त्रियः ।।२९०।। १. वस्तरी ख प, चस्तरी प छ प । २. पातालकन्यके प ।. जामा - पुत्री, तत्सम्बोधने । * नास्ति आलस्यं यासां ताः अनालस्याः, तत्सम्बोधने । नियुक्तिः *************** 「華業举業準準準準準準 निर्गमद्वारे * श्रीऋषभस्वामिविवाहद्वारम् । गाथा-१९४ १३१
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy