SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १२९ 華華華華準準準準準準華華華 विचित्रासनपल्यङ्कस्थालाद्यैः परिपूरितम् । समातापितरं तत्र भगवन्तं न्यवेशयत् ।।२५८।। शची सुरीपरिवारा श्रीसुनन्दासुमङ्कले । निन्ये नव्ये कृते धाग्नि स्वर्विमानोपमानिनि ।।२५९।। विवाहहेतोस्तस्याग्रे शक्रः स्वैराभियोगिकैः । मण्डपं कारयामास ब्रह्माण्डस्येव सोदरम् ।।२६०।। आ. नि. तोरणान्यादधुस्तत्र नभःस्पॅशि चतुर्दिशम् । आह्वयन्तीव दूरस्थां जनतां दिक्चतुष्टयात् ।।२६१।। सामायिककल्पद्रुपल्लवैस्तेषु न्यधुर्वन्दनमालिकाः । कुलस्त्रीणामिव दिशां माणिक्यमुकुटानिव ।।२६२।। नियुक्तिः तत्रोल्लोचः शुचिर्विष्वग्मुक्ताजालतरङ्गितः । रेजे गङ्गाताम्रपर्योवेणीसङ्गमसुन्दरः ।।२६३।। निर्गमद्वारे प्रतिस्तम्भं बभुः स्तब्धलोचना: शालभञ्जिकाः । ऊर्ध्वस्था निर्निमेषाक्षाः प्रेक्षोत्का इव बालिकाः ।।२६४।। * श्रीऋषभस्वामिस्वरं साधयतीवोचैर्वाचालः किङ्किणीगणः । गीतान्यनवगीतानि गातुं परिणयक्षणे ।।२६५।। वक्तव्यता पताका: कुर्वते वायुचञ्चलेरञ्चलैनिजैः । वधूवराने नृत्याय पूर्व गुणनिकामिव ।।२६६ ।। विवाहद्वारम् । शातकुम्भमया: कुम्भास्तस्योपरि विरेजिरे । अन्तर्गगनगङ्गायाः सौवर्णाम्भोजषण्डवत् ।।२६७।। गाथा-१९४ बभौ भूरपि तत्रार्द्रकुङ्कमच्छटकाञ्चिता । सुवासिनीव मङ्गल्याङ्गरागसुभगद्युतिः ।।२६८।। १२९ *१. 'चतुर्दशं' - प. प. ल, 'चतुर्दीशं' ख 'चतुर्दशं' छ प, । ताम्रपर्णी - मलयगिरिप्रभवा नदी । * वेणी - जलप्रवाहः । + गुणनिका - अनुशीलनं इत्यर्थः 10 मङ्गल्यं * - सिन्दूरम् । *************************** Xxx
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy