________________
KKKX
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१२८
जातिस्मरणस्तु भगवान् । अपरिपतितैर्देवलोकात्सहागतैस्त्रिभिर्ज्ञानैर्मतिश्रुतावधिभिः कान्तिभिश्च बुद्धिभिश्चाभ्यधिकस्तेभ्यो * मनुष्येभ्यः ।।१९३।। विवाहद्वारमाह - पढमो अकालमञ्च तहिं तालफलेहिं दारओ पहओ । कत्रा य कुलगरेणं सिटे गहिया उसभपत्ती ।।१९४ ।। आ. नि. अक्षरार्थः स्पष्टः । भावार्थ: कथाशेषात् -
सामायिकस्वामिनः किञ्चिदूनाब्दस्यैव किञ्चन युग्मकम् । जातापत्यमपत्ये स्वे मुक्त्वा तालतरोरधः ।।२५१।।
नियुक्तिः रिरंसार्थं प्रविवेश लीलाललितमन्दिरम्। तदा तालतरोर्वातकम्पितादपतद् द्रुतम् ।।२५२।।।
निर्गमद्वारे
* श्रीऋषभस्वामिफलमेकं शिलेवादेविपन्नस्तेन दारकः । युग्मं तदपि संवर्ध्य कन्यां दिनानि कत्यपि ।।२५३।।
वक्तव्यता देवलोकमगान्मृत्वा कन्यैका दिव्यरूपिणी । दृष्ट्वा मिथुनकैः शिष्टा नाभयेऽग्राहि तेन सा ।।२५४।।
* विवाहद्वारम् । एषाप्वृषभनाथस्य हृदयेशा भविष्यति । कन्याद्वयान्वितः स्वामी विहरन् प्राप यौवनम् ।।२५५।।
गाथा-१९४ अत्रान्तरे देवराजो दध्यौ कृत्यमिदं हि नः । यदाद्यतीर्थनाथानां दारकर्म विधीयते ।।२५६।। ततः शक्रो देवदेवीवृन्दयुक्तोऽवतीर्णवान् । वरकर्म प्रभोः कर्तुं विचक्रे सौधमद्भुतम् ।।२५७।।
१२८
華藥業準準準準準準準準準 華米米米米米米米米米羊羊羊羊
**************