________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
१२७
***************
शक्रोऽवग् भगवन्निक्ष्वाकुः किं भक्षयिष्यसि । ततश्च भगवान् हस्तं प्रासारयज्जहर्ष च ।।२४७ ।। दध्यौ शक्रस्ततः स्वामी यदिक्षुमभिकाङ्क्षति । तस्मादिक्ष्वाकुवंशोऽस्तु प्रभोगत्रं च काश्यपम् ।। २४८ ।। यस्मात् काश्यरसं भर्तुरपिबन् पूर्वजा अपि । काशोत्था इक्षवः काश्यास्तद्रसोप्युपचारतः । । २४९ ।।
काश्यप्यां यदि वा जातं गोत्रं काश्यपमुच्यते । एवं शक्रः प्रभोर्वंशं स्थापयित्वा दिवं ययौ ।। २५० ।। । ।१९० ।। वृद्धिद्व
अह वड्डइ सो भयवं दियलोयचुओ अणोवमसिरीओ । देवगणसंपरिवुडो नंदाइ सुमंगलासहिओ । । १९१ ।। असियसिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ । वरपउमगब्भगोरो फुल्लुप्पलगंधनीसासो । । १९२ । । स्पष्टे नवरं असिताः कृष्णाः शिरोजाः केशा यस्य सोऽसितशिरोजः । । १९१-१९२ । । जातिस्मरणद्वारमाह
जाईसरो य भयवं अप्परिवडिएहिं तिहिं उ नाणेहिं । कंतीहि य बुद्धीहि य अब्भहिओ तेहिं मणुएहिं । । १९३ ।।
-
काश्यपी पृथ्वी, तस्याम् ।
-
आ. नि. सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीॠषभस्वामि
वक्तव्यता
वंशवृद्धिः ।
गाथा
१९१-१९३
१२७