SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः १२७ *************** शक्रोऽवग् भगवन्निक्ष्वाकुः किं भक्षयिष्यसि । ततश्च भगवान् हस्तं प्रासारयज्जहर्ष च ।।२४७ ।। दध्यौ शक्रस्ततः स्वामी यदिक्षुमभिकाङ्क्षति । तस्मादिक्ष्वाकुवंशोऽस्तु प्रभोगत्रं च काश्यपम् ।। २४८ ।। यस्मात् काश्यरसं भर्तुरपिबन् पूर्वजा अपि । काशोत्था इक्षवः काश्यास्तद्रसोप्युपचारतः । । २४९ ।। काश्यप्यां यदि वा जातं गोत्रं काश्यपमुच्यते । एवं शक्रः प्रभोर्वंशं स्थापयित्वा दिवं ययौ ।। २५० ।। । ।१९० ।। वृद्धिद्व अह वड्डइ सो भयवं दियलोयचुओ अणोवमसिरीओ । देवगणसंपरिवुडो नंदाइ सुमंगलासहिओ । । १९१ ।। असियसिरओ सुनयणो बिंबुट्ठो धवलदंतपंतीओ । वरपउमगब्भगोरो फुल्लुप्पलगंधनीसासो । । १९२ । । स्पष्टे नवरं असिताः कृष्णाः शिरोजाः केशा यस्य सोऽसितशिरोजः । । १९१-१९२ । । जातिस्मरणद्वारमाह जाईसरो य भयवं अप्परिवडिएहिं तिहिं उ नाणेहिं । कंतीहि य बुद्धीहि य अब्भहिओ तेहिं मणुएहिं । । १९३ ।। - काश्यपी पृथ्वी, तस्याम् । - आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीॠषभस्वामि वक्तव्यता वंशवृद्धिः । गाथा १९१-१९३ १२७
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy