________________
*
*
*
*
*
*
*
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१२५
संहत्यावस्वापिनी च दिव्यं क्षौमयुगं ततः । दिव्यं कुण्डलयुग्मं च विमोच्योच्छीर्षके प्रभोः ।।२३४।। श्रीदामगण्डमुल्लोचे स्वामिनो रत्नदामयुक् । पद्मवल्लम्बमानान्तः स्वर्णकन्दुकमादधे ।।२३५ ।। येन स्वामी तीर्थङ्करो निर्निमेषविलोचनः । पश्यन् सुखं सुखेनैव रममाणोऽस्ति निर्वृतः ।।२३६ ।। ततो वैश्रमणः शक्रवचनात् तत्क्षणादपि । द्वात्रिंशद्धिरण्यकोटी: सुवर्णस्य च तावती: ।।२३७।। द्वात्रिंशत्तु नन्दासनान्यथ भद्रासनान्यपि । रूपयौवनलावण्यसौभाग्यप्रमुखान् गुणान् ।।२३८ ।। न्यधात्तीर्थाधिनाथस्य जन्मवेश्मनिवासिषु । अथाभियोगिकैर्देवैर्महानादेन देवराट् ।।२३९।। घोषयामास शृण्वन्तु भवन्तः सर्व एव हि । भवनवासिनो देवा ! ज्योतिष्का व्यन्तरास्तथा ।।२४०।। देवा ! वैमानिका देव्यः ! कृत्वा सावहितं मनः । यो देवानुप्रियः कश्चित् स्वामिनस्त्रिजगत्पतेः ।।२४१।। . त्रिजगत्पतिमातुश्च करिष्यत्यशुभं मनः । सप्तधाऽऽर्यमञ्जरीव शिरस्तस्य स्फुटिष्यति ।।२४२।। चातुनिकायिका देवा एवं जन्मोत्सवं प्रभोः । नन्दीश्वरेऽष्टाह्निकां च कृत्वा जग्मुर्यथागतम् ।।२४३।। ।।१८८।। नामद्वारं 'ऊरुसु उसभलंछणे'त्यादिना चतुर्विंशतिस्तवे वक्ष्यति । इह जन्मोत्सवानन्तरं शक्रागमनकालं बाल्याहारं चाह - देसूणगं च वरिसं सक्कागमणं च वंसठवणा य । आहारमंगुलीए विहिंति देवा मणुनं तु ।।१८९।।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता जन्म । गाथा-१८९
*
१२५
********