SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलका चार्यलघुवृत्तिः १२४ ****** ************ वन्दित्वा नमंसित्वा चेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षिधारिके ! विश्वदीपिके ! ।। २२२ ।। अहं शक्रोऽस्मि देवेन्द्रः कल्पादाद्यादिहागमम् । प्रभोर्युगादिदेवस्य करिष्ये जननोत्सवम् ।।२२३ ।। भेतव्यं देवि ! तत्रैवेत्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्बं जिनाम्बासन्निधौ न्यधात् ।।२२४ । भगवन्तं तीर्थङ्करं गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं सर्वश्रेयोऽर्थिकः स्वयम् ।। २२५ ।। एको गृहीततीर्थेश : पार्श्वे द्वावात्तचामरी । एको गृहीतातपत्र एको वज्रधरः पुनः ।। २२६ ।। शक्रराजस्ततश्चातुर्निकायिकसुरान्वितः । शीघ्रं सुमेरुर्येनैव वनं येनैव पण्डकम् ।। २२७ ।। मेरुचूलां दक्षिणेनातिपाण्डुकम्बला शिला । सिहासनं चाभिषेकं तेनैवोपैति देवराट् ।।२२८ ।। तत्र सिंहासने पूर्वाभिमुखे च निषीदति । द्वात्रिंशदपि देवेन्द्राः स्वामिपादान्तमैयरुः ।। २२९ ।। अच्युतेन्द्रस्तत्र पूर्वं विदधात्यभिषेचनम् । ततोऽनु परिपाटीतो यावच्छक्रोऽभिषिक्तवान् ।। २३० ।। ततश्च चमरादीन्द्रा यावचन्द्रार्यमादयः । एवं जन्माभिषेकस्योत्सवं निर्वर्त्य देवराट् ।।२३१ ।। हर्षप्रकर्षात्सर्वद्धय प्राग्वत्सर्वामरान्वितः । तीर्थनाथमुपादाय सद्यः प्रत्यागमत् क्षणात् ।।२३२।। प्रतिसंहृत्य तीर्थेशप्रतिबिम्बं सपद्यपि । तत्र मातुः सन्निधाने भगवन्तमतिष्ठिपत् ।।२३३ ।। *************** ************* आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्री ऋषभस्वामि वक्तव्यता जन्म । गाथा - १८८ १२४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy