SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः * १२३ ********** गन्धकाषायवासोभिस्तदङ्गान्यमृजत्रथ । गोशीर्षचन्दनरसैश्चर्चयामासुराशु ताः ।।२१३।। ताभ्यामामोचयामासुर्देवदूष्ये च वाससी । विद्युदुद्द्योतसप्रयञ्चि ताचित्राभरणानि च ।। २१४ ।। अथोत्तरचतुःशाले नीत्वा सिंहासनोपरि । न्यषादयन् भगवन्तं भगवन्मातरं च ताः । । २१५ ।। गोशीर्षचन्दनैधांसि द्राक् क्षुद्रहिमवद्गिरेः । ताः समानाययामासुरमरैराभियोगिकैः ।। २१६ ।। उत्पाद्यारणिदारुभ्यां वह्निमह्नाय तास्ततः । होमं वितेनुगशीर्षचन्दनैरेधसात्कृतैः । । २१७ ।। रक्षापोट्टलिकां बद्ध्वा तयोरथ जिनान्तिके । पर्वतायुर्भवेत्युक्त्वाऽऽ स्फालयन्नस्मगोलकौ ।। २१८ ।। सूतिकाभवने तस्मिन् मरुदेवीं विभुं च ताः । शय्यागतौ विधायास्थुर्गायन्त्यो मङ्गलान्यथ ।।२१९।। ।।१८७।। अस्य सङ्ग्रहमाह - "संव मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं करिंति एवं कुमारीओ ।।१८८ ।। गतार्था । ततः सिंहासनं शाक्रं चचालाचलनिश्चलम् । अवधिं प्रयुज्य ज्ञात्वा जन्मादिमजिनेशितुः ।। २२० ।। सद्यः स्वर्गाद्विमानेन पालकेनैत्य देवराट् । जिनेन्द्रं च जिनाम्बां च त्रिः 'प्रादक्षणयत्ततः ।। २२१ ।। १. प्रादक्षणयंस्ततः प, प छ प्रादक्षिणयंस्ततः प । अन्यकर्तृकी इयं गाथा हारिभद्रीयवृत्तौ निर्युक्तिगाथेति कृत्वा व्याख्याता । ***************** ********* आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीऋषभस्वामि वक्तव्यता जन्म । गाथा - १८८ १२३
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy