________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः * १२३
**********
गन्धकाषायवासोभिस्तदङ्गान्यमृजत्रथ । गोशीर्षचन्दनरसैश्चर्चयामासुराशु ताः ।।२१३।। ताभ्यामामोचयामासुर्देवदूष्ये च वाससी । विद्युदुद्द्योतसप्रयञ्चि ताचित्राभरणानि च ।। २१४ ।। अथोत्तरचतुःशाले नीत्वा सिंहासनोपरि । न्यषादयन् भगवन्तं भगवन्मातरं च ताः । । २१५ ।। गोशीर्षचन्दनैधांसि द्राक् क्षुद्रहिमवद्गिरेः । ताः समानाययामासुरमरैराभियोगिकैः ।। २१६ ।। उत्पाद्यारणिदारुभ्यां वह्निमह्नाय तास्ततः । होमं वितेनुगशीर्षचन्दनैरेधसात्कृतैः । । २१७ ।। रक्षापोट्टलिकां बद्ध्वा तयोरथ जिनान्तिके । पर्वतायुर्भवेत्युक्त्वाऽऽ स्फालयन्नस्मगोलकौ ।। २१८ ।। सूतिकाभवने तस्मिन् मरुदेवीं विभुं च ताः । शय्यागतौ विधायास्थुर्गायन्त्यो मङ्गलान्यथ ।।२१९।। ।।१८७।।
अस्य सङ्ग्रहमाह -
"संव मेह आयंसगा य भिंगार तालियंटा य । चामर जोई रक्खं करिंति एवं कुमारीओ ।।१८८ ।।
गतार्था ।
ततः सिंहासनं शाक्रं चचालाचलनिश्चलम् । अवधिं प्रयुज्य ज्ञात्वा जन्मादिमजिनेशितुः ।। २२० ।। सद्यः स्वर्गाद्विमानेन पालकेनैत्य देवराट् । जिनेन्द्रं च जिनाम्बां च त्रिः 'प्रादक्षणयत्ततः ।। २२१ ।। १. प्रादक्षणयंस्ततः प, प छ प्रादक्षिणयंस्ततः प । अन्यकर्तृकी इयं गाथा हारिभद्रीयवृत्तौ निर्युक्तिगाथेति कृत्वा व्याख्याता ।
*****************
*********
आ. नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीऋषभस्वामि
वक्तव्यता
जन्म ।
गाथा - १८८
१२३