________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१२२
प्रत्यग्रेचकशैलादष्टैत्य व्यजनपाणयः । स्वामिनं मरुदेवीं च नत्वाऽस्थुः पश्चिमेन तु ।।२००।। अलम्बुसा मितकेशी पुण्डरिका च वारुणी । हासा सर्वप्रभा श्री_रष्टोदग्चकाद्वितः ।।२०१।। तत्रागत्य जिनं जैनी जननीं चात्तचामराः । प्रणिपत्योत्तरेणासाञ्चक्रिरे मोदमेदुराः ।।२०२।। शतेरा चित्रकनका चित्रा सौत्रामणी तथा । दीपहस्ता विदिश्वेत्याऽस्थुर्विदिग्चकाद्रितः ।।२०३।। रुचकद्वीपतोऽप्येयुश्चतस्रो दिक्कुमारिकाः । रूपा रूपासिका चापि सुरूपा रूपकावती ।।२०४ ।। प्रकल्य भगवत्रालं चतुरङ्गलवर्जितम् । खनित्वा विवरं तत्र नालं निक्षिप्य तं ततः ।।२०५।। वैडूर्यरत्नैरापूर्य बबन्धुर्हरितालया । पीठं तस्योपरितले ततोऽर्हजन्मगेहतः ।।२०६।। पूर्वस्यां दक्षिणस्यामुत्तरस्यां च विचक्रिरे । ताभिश्च त्रीणि कदलीगृहाणि स्वर्विमानवत् ।।२०७।। [युग्मम्] प्रत्येकमेषां मध्ये च सिंहासनविभूषितम् । विचक्रिरे चतुःशालं स्वर्णरत्नमणीमयम् ।।२०८।। ता दक्षिणचतुःशाले जिनं न्यस्य कराञ्जलो । मिन्युस्तन्मातरं चाप्तचेटीवद्दत्तबाहवः ।।२०९।। सिंहासने निवेश्योभावभ्यान ः सुगन्धिना । ता लक्षपाकतैलेन जरत्संवाहिका इव ।।२१०।। अमन्दानन्दनिःस्पन्दप्रमोदितदृशो भृशम् । उभावुद्वर्त्तयामासुर्दिव्येनोद्वर्त्तनेन ताः ।।२११।। नीत्वा ता: प्राक्चतुःशाले न्यस्य सिंहासने च तौ । स्त्रपयामासुरम्भोभिः स्वमनोभिरिवामलेः ।।२१२।।
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे श्रीऋषभस्वामिवक्तव्यता
जन्म । गाथा-१८७
१२२
REk