________________
आवश्यक- अस्यार्थस्य सङ्ग्रहमाह - नियुक्तिः
उववाओ सव्वढे सव्वेसिं पढमओ चुओ उसभो । रिक्खेण असाढाहिं आसाढे बहलचउत्थीए ।।१८५।। श्रीतिलका
आ. नि. चार्यलघुवृत्तिः उक्तार्था ।।१८५।। अथैतद्वक्तव्यताद्वारगाथामाह -
सामायिक१२० जम्मणे नाम वुड्डी य जाईसरणे ईय । वीवाहे य अवच्चे अभिसेए रज्जसंगहे ।।१८६।।
नियुक्तिः जन्मविधिः ॥१। नामविधिः ।२। वृद्धिः ।३। जातिस्मरणविधिः ।४। वीवाहविधिः ।५। अपत्यक्रमः ।६। राज्याभिषेकविधिः ।७।*
निर्गमद्वारे
* श्रीऋषभस्वामि* राज्यसङ्ग्रहविधिः ।८। वाच्यः ।।१८६।। प्रथमद्वारार्थमाह -
वक्तव्यता चित्तबहुलट्ठमीए जाओ उसभो असाढनक्खत्ते । जम्मणमहो य सव्वो नेयव्वो जाव घोसणयं ।।१८७।।
जन्म । स्पष्टा । भावार्थ: कथातो ज्ञेयः । सा चेयं -
गाथाक्रमात् पूर्णेष्वथाहःसु चैत्रे कृष्णाष्टमीतिथौ । निशीथे सुषुवे सूनुं देवी युगलधर्मिणम् ।।१८६ ।।
१८५-१८७ अचेतना अपि दिशस्तदानीं मुदिता इव । प्रसेदुः किं पुनर्वच्मि लोकानां चेतनावताम् ।।१८७ ।।
१२० * १. 'असाढबहुले चउत्थीए' प. प. ।
藥藥華藥華藥業染華藥藥
準準準準準課業準準準準準準準
「藥準準準準準準準準