SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ आवश्यक- अस्यार्थस्य सङ्ग्रहमाह - नियुक्तिः उववाओ सव्वढे सव्वेसिं पढमओ चुओ उसभो । रिक्खेण असाढाहिं आसाढे बहलचउत्थीए ।।१८५।। श्रीतिलका आ. नि. चार्यलघुवृत्तिः उक्तार्था ।।१८५।। अथैतद्वक्तव्यताद्वारगाथामाह - सामायिक१२० जम्मणे नाम वुड्डी य जाईसरणे ईय । वीवाहे य अवच्चे अभिसेए रज्जसंगहे ।।१८६।। नियुक्तिः जन्मविधिः ॥१। नामविधिः ।२। वृद्धिः ।३। जातिस्मरणविधिः ।४। वीवाहविधिः ।५। अपत्यक्रमः ।६। राज्याभिषेकविधिः ।७।* निर्गमद्वारे * श्रीऋषभस्वामि* राज्यसङ्ग्रहविधिः ।८। वाच्यः ।।१८६।। प्रथमद्वारार्थमाह - वक्तव्यता चित्तबहुलट्ठमीए जाओ उसभो असाढनक्खत्ते । जम्मणमहो य सव्वो नेयव्वो जाव घोसणयं ।।१८७।। जन्म । स्पष्टा । भावार्थ: कथातो ज्ञेयः । सा चेयं - गाथाक्रमात् पूर्णेष्वथाहःसु चैत्रे कृष्णाष्टमीतिथौ । निशीथे सुषुवे सूनुं देवी युगलधर्मिणम् ।।१८६ ।। १८५-१८७ अचेतना अपि दिशस्तदानीं मुदिता इव । प्रसेदुः किं पुनर्वच्मि लोकानां चेतनावताम् ।।१८७ ।। १२० * १. 'असाढबहुले चउत्थीए' प. प. । 藥藥華藥華藥業染華藥藥 準準準準準課業準準準準準準準 「藥準準準準準準準準
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy