________________
आवश्यक
निर्युक्तिः श्रीतिलका
चार्यलघुवृत्तिः
१९९
*************
आषाढे मासि कृष्णेऽपि चतुर्थेऽह्नि सुनिर्मले । जीवो युगादिदेवस्य च्युत्वा सर्वार्थसिद्धितः ।।१७३ ।। देव्याः श्रीमरुदेवायाः सरोवर इवोदरे । ज्ञानत्रयपवित्रात्माऽवततार मरालवत् ।।१७४।। युग्मम् । त्रैलोक्येऽपि तदैवासीदङ्गिनां भवसङ्गिनाम् । उद्द्योतः कोऽप्यनिर्वाच्यः सुखं च क्षणमद्भुतम् ।।१७५ ।। स्वप्रेष्वत्युत्तमाः स्वप्रा वर्णराशी स्वरा इव । निद्राणया तदा देव्या दृश्यन्ते स्म चतुर्दश ।। १७६ ।। वृषभ: कुञ्जरः सिंहः पद्मवासाभिषेचनम् । पुष्पदाम शशी सूर्यः पूर्णकुम्भः सितध्वजः । । १७७ ।।
पद्माकरः पयोराशिविमानं कल्पवासिनाम् । रत्नोञ्चयः शिखी चेति प्रविशन्तो मुखाम्बुजे ।।१७८ । । त्रिभिर्विशेषकम् । तानाख्याति स्म सा नाभेर्निद्राच्छेदे प्रमोदभाक् । अत्युत्तमसुतप्राप्तिं तस्याः सोऽपि न्यवेदयत् ।।१७९ ।। तदेव युगपत्सर्वेऽप्यागत्य चलितासनाः । स्वप्नपाठकवद्देव्याः शक्राः स्वप्नार्थमभ्यधुः । । १८० ।।
देवि ! त्वदङ्गजस्यैते महास्वप्नाश्चतुर्दश । चतुर्दशरज्जुमिते लोके स्माहुरधीशताम् ।।१८१ । । चतुर्दशानां पूर्वाणामयमेव जगत्प्रभुः । उपदेक्ष्यति हे मातर्मातृकां बीजसन्निभाम् ।।१८२ ।। चतुर्दशपूर्वधराः शिष्याश्चैतस्य भाविनः । तथा चतुर्दश चतुर्दशकानेष वक्ष्यति ।। १८३ ।। एवं स्वप्रार्थमावेद्य सर्वेऽपि त्रिदशाधिपाः । स्थानं निजं निजं जग्मुर्विसृष्टा इव सेवकाः । ।१८४ । तमिन्द्राख्यातमाकर्ण्य स्वप्नार्थं देव्यमोदत । नाभिरप्यभजत्प्रीतिं कस्येष्टाख्या मुदे न वा ।। १८५ ।। ।। १८४ ।।
***************************
आ. नि.
सामायिक निर्युक्तिः
निर्गमद्वारे श्रीऋषभस्वामि
वक्तव्यता ।
गाथा - ९८४
११९