SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ * * * * * आवश्यक- तञ्च तीर्थङ्करकर्म कथं वेद्यते ? अग्लान्या धर्मदेशनादिभिः । 'तत्तु' - तत्पुनर्बध्यते भगवतो यस्तीर्थङ्करभवस्तस्मादवसर्म्य पश्चिमानुपूर्व्या * नियुक्तिः यस्तृतीयभवस्तस्मिन् ।।१८३॥ तत्कस्यां गतौ बध्यत इत्याह - श्रीतिलका नियमा मणुयगईए इत्थी पुरिसेयरुव्व सुहलेसो । आसेवियबहुलेहिं वीसाए अनयरएहिं ।।१८४।। चार्यलघुवृत्तिः आ. नि. ११८ नियमान्मनुष्यगतौ स्त्री, पुरुषः, इतरो वा नपुंसकः, शुभलेश्यः, 'आसेवियबहुलेहिं' बहुलासेवितैरनेकधासेवितैः विंशतेरन्यतरैः * सामायिक *स्थानैस्तीर्थङ्करनामकर्म बध्नाति ।। नियुक्तिः एते: स्थान: वज्रनाभस्तीर्थकृत्कर्म बद्धवान् । साधुभक्तादिदानेन बाहुश्चक्रभृतः श्रियम् ।।१६७।। निर्गमद्वारे बाहोर्बलं सुबाहुश्च साधुविश्रामणाव्यधात् । इतरौ तु तेन मायाकर्मणा स्त्रीत्वमर्जतः ।।१६८।। श्रीऋषभस्वामितत: पूर्णायुषः कालं कृत्वा पञ्चापि साधवः । षष्ठश्च सुयशाः सर्वे सर्वार्थसिद्धिमैयरुः ।।१६९।। वक्तव्यता । जम्बुद्वीपाभिधे द्वीपे भरतार्धे च दक्षिणे । गङ्गासिन्धुसरिन्मध्यखण्डे कल्पद्रुमण्डिते ।।१७०।। गाथा-१८४ इहावसर्पिणीकाले सुषमादुःखमारके । कुलकृत्सप्तमो नाभिर्मरुदेवाप्रियोऽभवत् ।।१७१।। * पूर्वलक्षेषु चतुरशीतौ शेषेषु सत्स्विह । सनवाशीति पक्षेषूत्तराषाढायुते विधौ ।।१७२।। *१. साधुविश्रामणा व्याधात् प. प. प. छ । २. सुखमा... ल, । ११८ -課準举準準準準準準举業藥 準準準準準羊羊
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy