________________
*
*
*
*
*
आवश्यक- तञ्च तीर्थङ्करकर्म कथं वेद्यते ? अग्लान्या धर्मदेशनादिभिः । 'तत्तु' - तत्पुनर्बध्यते भगवतो यस्तीर्थङ्करभवस्तस्मादवसर्म्य पश्चिमानुपूर्व्या * नियुक्तिः
यस्तृतीयभवस्तस्मिन् ।।१८३॥ तत्कस्यां गतौ बध्यत इत्याह - श्रीतिलका
नियमा मणुयगईए इत्थी पुरिसेयरुव्व सुहलेसो । आसेवियबहुलेहिं वीसाए अनयरएहिं ।।१८४।। चार्यलघुवृत्तिः
आ. नि. ११८ नियमान्मनुष्यगतौ स्त्री, पुरुषः, इतरो वा नपुंसकः, शुभलेश्यः, 'आसेवियबहुलेहिं' बहुलासेवितैरनेकधासेवितैः विंशतेरन्यतरैः *
सामायिक *स्थानैस्तीर्थङ्करनामकर्म बध्नाति ।।
नियुक्तिः एते: स्थान: वज्रनाभस्तीर्थकृत्कर्म बद्धवान् । साधुभक्तादिदानेन बाहुश्चक्रभृतः श्रियम् ।।१६७।।
निर्गमद्वारे बाहोर्बलं सुबाहुश्च साधुविश्रामणाव्यधात् । इतरौ तु तेन मायाकर्मणा स्त्रीत्वमर्जतः ।।१६८।।
श्रीऋषभस्वामितत: पूर्णायुषः कालं कृत्वा पञ्चापि साधवः । षष्ठश्च सुयशाः सर्वे सर्वार्थसिद्धिमैयरुः ।।१६९।।
वक्तव्यता । जम्बुद्वीपाभिधे द्वीपे भरतार्धे च दक्षिणे । गङ्गासिन्धुसरिन्मध्यखण्डे कल्पद्रुमण्डिते ।।१७०।।
गाथा-१८४ इहावसर्पिणीकाले सुषमादुःखमारके । कुलकृत्सप्तमो नाभिर्मरुदेवाप्रियोऽभवत् ।।१७१।। * पूर्वलक्षेषु चतुरशीतौ शेषेषु सत्स्विह । सनवाशीति पक्षेषूत्तराषाढायुते विधौ ।।१७२।। *१. साधुविश्रामणा व्याधात् प. प. प. छ । २. सुखमा... ल, ।
११८
-課準举準準準準準準举業藥
準準準準準羊羊