SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ki आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ११६ इतरी कुरुतोऽप्रीतिमावां स्वाध्यायिनावपि । न कोपि श्लाघते यद्वा वल्लभं कर्म चर्म न ।।१६५।। राजर्षिज्रनाभोऽथ विंशत्या स्थानकैस्तदा । तीर्थङ्करनामगोत्रं कर्माबध्नान्महामनाः ।।१६६ ।। ।।१७३-१७४।। अस्यार्थस्य सङ्ग्रहार्थं गाथाचतुष्टयमाह - साहुं तिगिच्छिऊणं सामन्नं देवलोगगमणं च । पुंडरकिणिए उ चुया तओ सुया वइरसेणस्स ।।१७५।। पढमित्थ वइरनाहो बाहुसुबाहू य पीढमहापीढे । तेसि पिया तित्थयरो निक्खंता तेऽवि तत्थेव ।।१७६।। पढमो चउदसपुवी सेसा इक्कारसंगवी चउरो । बिइओ वेयावचं किइक तइयओ कासी ।।१७७ ।। भोगफलं बाहुबलं पसंसणा जिट्ठ इयर अचियत्तं । पढमो तित्थयरत्तं वीसहिं ठाणेहिं कासी य ।।१७८।। उक्तार्थाः ।।१७५-१७८।। तीर्थकृत्कर्मोपार्जनहेतुगाथात्रयमाह - अरिहंतसिद्धपवयणगुरुथेरबहुस्सुएतवस्सीसुं । वच्छल्लयाइ एसिं अभिक्खनाणोवओगे य ।।१७९।। * दंसणविणए आवस्सए य सीलव्वए निरइयारो । खणलव तवचियाए वेयावचे समाही य ।।१८०।। *१. 'कर्मधर्मवित्' ल । आ. नि. सामायिकनियुक्तिः निर्गमद्वारे * श्रीऋषभस्वामिवक्तव्यता । गाथा१७५-१८० ११६ ****** **********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy