SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ **** आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ११२ 華擎羊羊羊羊羊羊羊羊 紧紧紧紧紧紧紧紧紧紧紧紧紧紧紧 धनदत्तश्रेष्ठिसूनुर्गुणाकर इति स्मृतः । पूर्णभद्राभिध: सार्थपतिसागरनन्दनः ।।१२३ ।। जायन्ते स्म नृपामात्यश्रेष्ठिसार्थपनन्दनाः । समं ववृधिरे सर्वे समं च जगृहुः कलाः ।।१२४ ।। श्रीमत्या अपि जीवोऽथ बभूवात्रैव पत्तने । सूनुरीश्वरदत्तस्य श्रेष्ठिन: केशवाभिधः ।।१२५ ।। तद्युताः सहवासाद्यैः स्नेहात्षट् सुहृदोऽभवन् । विवेद वैद्यकं जीवानन्दोऽपि स्वपितुर्मुखात् ।।१२६।। सदैव रममाणास्ते परस्परावियोगिनः । कदाचित्कस्यचिद्गहे गोष्ठ्या तिष्ठन्ति नित्यशः ।।१२७ ।। अन्यदा वैद्यपुत्रस्य जीवानन्दस्य वेश्मनि । सर्वेषां तिष्ठतां तेषां साधुभिक्षाकृतेऽभ्यगात् ।।१२८।। जगाद राजसूवैद्यं परिहासेन किञ्चन । अस्ति व्याध्यौषधज्ञानं केवलं नास्ति ते कृपा ।।१२९ ।। वेश्येव द्रव्यदृष्टिस्त्वं यत्साधुं न चिकित्सति । जीवानन्दोऽवदन्मित्र! सामग्री नौषधस्य मे ।।१३०।। औषधेषु लक्षपाकं तैलमस्त्येकमेव मे । गोशीर्षचन्दनं रत्नकम्बलं चेति वो वशे ।।१३१।। चान्दनं काम्बलं मूल्यं पञ्चाप्यादाय ते गृहात् । प्रययुर्विपणिश्रेण्यां स्वस्थानं मुनिरप्यगात् ।।१३२।। वणिज वृद्धमेकं ते स्माहुर्मूल्यादितो ननु । गोशीर्षचन्दनं रत्नकम्बलं च प्रयच्छ नः ।।१३३।। सोऽवक किं कार्यमाभ्यां वस्तेऽभ्यधुः साधुवैद्यकम् । दध्यौ वृद्धो युवानोऽमी धर्मकर्मविधित्सवः ।।१३४।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे * श्रीऋषभस्वामि वक्तव्यता । गाथा-१७२ * ११२
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy