SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १११ स्वर्णजङ्घस्ततो राज्ये वज्रजङ्घन्यवेशयत् । स्वयं संयमसाम्राज्यं प्रपेदे निर्वृतिस्पृहः ।।११६ ।। वज्रजङ्गश्चिरं राज्यं श्रीमत्या सह निर्ममे । दध्यावथ सुतं राज्ये कृत्वा श्वः प्रव्रजिष्यते ।।११७ ।। राज्योत्सुकः सुतस्तावत् पित्रोळपादनाकृते । विषधूमं व्यधाद्रात्रौ सुप्तयोस्तेन तो मृतौ ।।११८ ।। ।।१७१।। सङ्ग्रहमाह - आ. नि. उत्तरकुरु सोहम्मे महाविदेहे महब्बलो राया । ईसाणे ललियंगो महाविदेहे वइरजंघो प्रक्षिप्ता]। उक्तार्था । सामायिक[ नियुक्तिगाथा त्वियं] - नियुक्तिः [उत्तरकुरु सोहम्मे विदेह तेगिच्छियस्स तत्थ सुओ । रायसुयसेट्ठिमञ्चासत्थाहसुया वयंसा से ।।१७२।।] उक्तार्था । * निर्गमद्वारे उत्पद्योत्तरकुरुषु तो द्वौ युगलधर्मिणो । भुक्त्वा भोगांस्ततो जातौ सौधर्मे सुहृदो सुरी ।।११९।। * श्रीऋषभस्वामिवज्रजङ्गस्य जीवोऽथ भुक्त्वा भोगांस्ततश्च्युतः । जम्बूद्वीपे विदेहेषु पुरे क्षितिप्रतिष्ठिते ।।१२०।। वक्तव्यता । वैद्यस्य सुविधेः सुनुर्जीवानन्दाभिधोऽभवत् । यद्दिने सोऽभवत्पुत्रश्चत्वारस्तहिने परे ।।१२१ ।। गाथा-१७२ प्रसन्नचन्द्रभूपालपुत्रो नाम्ना महीधरः । सुबुद्धिनामा तनयः शुनाशिरस्य मन्त्रिणः ।।१२२।। १११ 2. इयं गाथा अन्यकर्तृकी । * हस्तादर्शषु इयं गाथा नास्ति । मुद्रितयोस्त्वस्ति ।
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy