SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ARKI XX आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०९ जाता सुताऽथ ताभ्यः स राक्षसीभ्य इवानशत् । नागश्रीर्दुःखिता दुस्था तस्या नामापि न व्यधात् ।।१२।। लोकनिर्नामिकेत्युक्ता दुर्भगा दुःखसेवधिः । परगेहेषु दुःकाष्कर्मकरणाजीवति स्म सा ।।१३।। अथाऽन्यदायडिम्भाना हस्तेष्वालोक्य मोदकान् । ययाचे मातरं साऽपि मातोचे पुत्रि ! मोदकान् ।।१४।। गतोऽस्त्यानेतुं त्वद्धेतोस्त्वजन्मन्येव ते पिता । शैलादम्बरतिलकात्तावद्दारूण्युपानय ।।१५।। दह्यमाना तया मातुः कालकुटकिरा गिरा । रज्जुमादाय याति स्म मुञ्चत्यश्रूणि तं गिरिम् ।।१६।। युगन्धरमुनिस्तत्र तदा केवलमासदत् । व्यन्तरैर्महिमा चक्रे लोकास्तं नन्तुमाययुः ।।९७।। निर्नामिकाऽपि तत्रागात्केवली धर्ममादिशत् । निर्नामिका गुरूनूचे प्रभोऽहं कथमीदृशी ।।१८।। गुरुः स्माह पुरा धर्मस्त्वया नाकारि तत्फलम् । ततोऽधुनापि तं भद्रे ! कुरुष्व येन सौख्यभाक् ।।१९।। सम्यक्त्वं गृहिधर्म च साऽथ गुर्वन्तिकेऽग्रहीत् । साधर्मिकीति लोकेनानुगृहीता सुखं स्थिता ।।१०।। तेपे तपांसि भूयांसि स्यात्कर्मप्रलयो यतः । युगन्धरगुरोः पार्श्व सास्त्यात्तानशनाऽधुना ।।१०१।। ततो मन्त्रिगिरा तस्याः स सुरः स्वमदर्शयत् । निदानं सा व्यधात्तं च दृष्ट्वा स्यामस्य पत्यहम् ।।१०२।। मृत्वा सा तस्य भार्याऽभूदेवी स्वयम्प्रभाभिधा । नवीभूतामिवायातां तां रेमेऽथ स पूर्ववत् ।।१०३।। आ. नि. सामायिकनियुक्तिः निर्गमद्वारे * श्रीऋषभस्वामि वक्तव्यता । गाथा-१७१ ******* १०९ 藥華藥業举華華華華業染
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy