________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१०७
詳藥譯講課準準準準準準準
कन्यां विनयवत्याख्यां भूभुजा पर्यणाय्यत । राज्ये तमथ संस्थाप्य स्वयं राजाग्रहीद् व्रतम् ।।६८।। सद्यः सोऽथ महाराजो दुरमात्यप्रतारितः । यथेष्टं चेष्टते धर्मविमुखो विषयोन्मुखः ।।६९।। प्रमादमदिरामत्तो निरर्गलशिरोमणिः । कृत्याकृत्यमजानान: शिक्षाहीनो वनेभवत् ।।७०।। सङ्गीतकेऽन्यदा जायमाने मन्त्रिमतल्लिका । स्वयंबुद्धः प्रबोधाय भूभुज: प्रोचिवानिति ।।७१।। सर्वं गीतं विलपितं सर्वं नाट्यं विडम्बना । सर्वेऽप्याभरणा भारा: कामाः सर्वेऽपि दुःखदाः ।।७२।। सम्भिन्नमतिरूचे तं किमप्रस्तावमुच्यते । वीणायां वाद्यमानायां वेदोद्गारो न रोचते ।।७३।। स्वयम्बुद्धस्तमाह स्म नाहितोऽस्मि प्रभुं प्रति । ऐहिकस्यैव वक्तासि नामुष्मिकविधौ पुनः ।।७४।। देव ! कारणमत्रास्ति यत्त्वामभिदधेऽधुना । अद्योद्याने मयाऽदर्शि चारणश्रमणद्वयम् ।।७५।। तत्समीपे मयाऽप्रच्छि कियदायुर्मदीशितुः । तेनाख्यायि मासमेकं ततो भीतोऽभ्यधामिदम् ।।७६।। राजोचेऽमात्य ! सुप्तोऽहं साधु जागरितस्त्वया । तदानीमेव सङ्गीतं विससर्ज भयद्रुतः ।।७७।। कथयामात्य ! को धर्मः कर्तव्योऽल्पीयसायुषा । लग्ने प्रदीपने विष्वक् कः कूपखननोद्यमः।।७८।। मन्त्र्यूचे देव ! मा भैषीदिनमेकमपि व्रतम् । न स्याद्यद्यपवर्गाय स्वर्गाय स्यान संशयः ।।७९।।
準準準準準準準準準業準
आ. नि. सामायिकनियुक्तिः निर्गमद्वारे * श्रीऋषभस्वामिवक्तव्यता । गाथा-१७१ १०७
***