SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०६ ************* लब्धाधिकारः प्राप्तोऽथ शरत्कालो महीतले । पदच्युताः पलायन्त वारिदाः सपरिच्छदाः ।। ५६ ।। सरितः पदेषु लग्ना वहन्ते निरहङ्कृतः । जीवनाशं प्रणेशश्च मार्गरोधकृतो वहाः ।।५७।। वक्षः पुस्फोट पङ्कस्य स्वामिनो विरहे सति । कमलान्युल्लसन्ति स्म गते वैरिणि वारिदे ।। ५८ ।। मेघागमे निलीयास्थादधुनार्कः प्रकट्यभूत् । 'नोऽप्रस्तावं स्फुरत्यत्र तेजस्तेजस्विनामपि ।। ५९ ।। सार्थवाहश्चचालाथ गुरवोऽपि सहाचलन् । महाटवीं समुत्तीर्णा दुःक[ ष्क ] रं किं महीयसाम् ।। ६० ।। अनुज्ञाप्याथ सार्थेशं गुरवो ययुरन्यतः । सार्थवाहः पुनर्गच्छन्वसन्तपुरमासदत् । । ६१ ।। क्रयविक्रयमाधाय दिनैः कतिपयैर्धनः । प्रत्यावृत्यागमद्भूरिलाभः स्वं नगरं पुनः ।। ६२ ।। चिरं प्रपाल्य सम्यक्त्वं पूर्णायुः शुद्धभावनः । इहोत्तरकुरुक्षेत्रे स विपद्योदपद्यत ।। ६३ ।। जीवो युग्मधर्मा तत्र वैषयिकं सुखम् । आस्वाद्य पुण्यशेषेण सौधर्मे त्रिदशोऽभवत् । । ६४ ।। ततो धनजीवो विदेहार्धेऽत्र पश्चिमे । विजये गन्धिलावत्यां वैताढ्यगिरिमूर्धनि । । ६५ ।। गन्धाराख्ये जनपदे पुरे गन्धसमृद्धके । राज्ञः शतबलस्याभूचन्द्रकान्तातनूद्भवः । । ६६ ।। महाबलो धनस्यात्मा महाबल इवापरः । वर्धमानः क्रमात् प्राप यौवनं केलिभाजनम् ।। ६७ ।। १. नाप्रस्तावं ल प प । आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्री ऋषभस्वामि वक्तव्यता । गाथा - १७१ १०६
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy