SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ******* आवश्यक निर्युक्तिः १०४ कृत्वोटजान् जनोऽप्यस्थात् वेश्मनीव निजे सुखम् । शुद्धोटजेऽस्थुश्चाचार्या माणिभद्रोपदर्शिते ।। ३५ ।। प्राप्तोत्कर्षासु वर्षासु निष्ठिते भोजने नृणाम् । कन्दमूलफलाशित्वं तापसानामिवाभवत् ।। ३६ ।। श्रीतिलका- दुःखिताः साधवस्तत्र कथञ्चित् कस्यचिद् गृहे । चेल्लभन्तेऽनवद्यानि फलान्याददते तदा ।। ३७।। चार्यलघुवृत्तिः एवं व्रजति काले च स्तोकशेषे तपात्यये । निशायाः पश्चिमे यामे चिन्ता सार्थपतेरभूत् ।। ३८ ।। दुःखितः कोऽस्ति मे सार्थे स्मृतं सन्ति मुनिश्वराः । ते हि कन्दादि नाश्नन्ति निरवद्यान्नभोजिनः ।। ३९ ।। तस्य तचिन्तयैकोऽपि यामोऽगात् शतयामताम् । सार्थपः प्रातरायासीन्मुनीनामाश्रमे धनः ।। ४० ।। ददर्श विस्मितः साधून विविधासनसंस्थितान् । अध्यायाध्यापनपरान् सुहितान् जिमितानिव ।। ४१ ।। वन्दित्वा तान् गुरून् भक्त्या विधत्ते स्म स्वगर्हणाम् । पूज्याः ! सह मयाऽऽनीताः कृता साराऽपि न क्वचित् ।।४२।। तदहं निलो जज्ञेऽर्वकेशिरिव पादपः । क्षमध्वं मेऽपराधं तत् यूयं सर्वसहा यतः ।। ४३ ।। ऊचे गुरुते साहाय्यात् क्षेमेण वयमागताः । दत्तं त्वयैव नः सर्वमधृतिं भद्र ! मा कृथाः ।। ४४ ।। सोऽवदचन्दनं घृष्टमपि सद्गन्धबन्धुरम् । अगुरुर्दह्यमानोऽपि सदोद्गिरति सौरभम् ।। ४५ ।। ************* १. ऽवकेशीव महाद्रुमः ल । तपात्ययः (पुं) प्रावृड्, तस्मिन् तपात्यये । ****** आ. नि. सामायिक निर्युक्तिः निर्गमद्वारे श्रीऋषभस्वामि वक्तव्यता । गाथा - १७० १०४
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy