________________
आवश्यक
निर्युक्तिः
श्रीतिलकाचार्यलघुवृत्तिः
१०३
********
**************
प्रस्वेदप्लुतसर्वाङ्गस्तदा धातुमयो जनः । ग्रीष्मनाडिन्धमाध्मानात् द्रवरूप इवाभवत् ।। २४ ।। निदाघदहनोत्तप्तवालुका वसुमत्यपि । भ्राष्ट्रीभूताऽध्वगान् जन्तून् पचते चणकानिव ।। २५ ।। सत्यप्येवंविधे काले यान्तः कान्तारमापतन् । प्रावृट्कालक्षमापालस्तत्राध्वनि रुरोध तान् ।। २६ ।। सेनान्यस्तस्य गर्जन्तः पर्जन्याः श्याममूर्तयः । पुरस्कृतेन्द्रधन्वानस्तडिद्दण्डासिधेनवः ।। २७ ।। वारिधाराशरासारैरुपर्युपरि पातिभिः । नश्यतोऽपि जनान् घ्रन्ति क्षत्रधर्मानभिज्ञवत् ।। २८ ।। युग्मम् ।। कोऽपि श्रेयांसि वासांसि पर्यधत्त न तद्भयात् । श्रीमन्तोऽपि जरद्वस्त्राः सञ्चरन्ति पुरेऽपि हि ।। २९ ।। मार्गास्तदा जडैर्लब्धप्रसरैरवहाः कृताः । गन्तुं कोऽपि न शक्नोति पदात्पदमपि क्वचित् ||३०|| ● प्राज्यस्वर्णश्रियो मत्तास्तदानीं निम्नगा अपि । लोकात् सर्वस्वमादाय हदेषु प्रक्षिपन्त्यथ ।। ३१ ।। स्थाने स्थाने ग्राहयन्ति लोकेभ्यो वाहका अपि । वर्त्मरक्षाधनमिव तारकेरातरच्छलात् ।। ३२ ।। पादमाकृष्य पङ्कस्तु तद्वण्ठ इव दुर्दमः । क्षिप्रं पातयते भूमौ प्रधानमपि मानुषम् ॥ ३३ ॥ इदृश्यभ्रागमे जाते प्रारम्भेऽप्यतिभैरवे । दुर्गान् मार्गान् धनो ज्ञात्वा तत्रैवावासमाददे ।। ३४ ।। शोभनं अर्णं जलं - स्वर्णम्, प्राज्यञ्च तत् स्वर्णञ्च प्राज्यस्वर्णम्, तदेव श्रीः यासां ताः प्राज्यस्वर्णश्रियः निम्नगाः ।
******
आ. नि.
सामायिक
निर्युक्तिः
निर्गमद्वारे
श्रीऋषभस्वामिवक्तव्यता ।
गाथा - १७०
१०३