________________
आ. नि.
आवश्यक- प्रियङ्गवर्णा नीलवर्णाः । शेषं स्पष्टम् ।।१५८।। स्त्रीराह - नियुक्तिः
चंदजस चंदकंता सुरूव पडिरूव चक्खुकता य । सिरिकता मरुदेवी कुलगरपत्तीण नामाणि ।।१५९।। श्रीतिलकाचार्यलघुवृत्तिः
चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुःकान्ता च श्रीकान्ता मरुदेवी - कुलकरपत्नीनां नामानि ।।१५९।। एताश्च संहननादिभिः * ९७ * कुलकरतुल्या इत्याह -
सामायिक* संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समं । वन्नेणं एगवन्ना सव्वाओ पियंगुवन्नाओ ।।१६० ।।
नियुक्तिः संहननं संस्थानं उञ्चत्वं चैव कुलकरैरात्मीयात्मीयैः पतिभिः समम् । उच्चत्वेन च किञ्चित्पतिभ्यो न्यूना इत्याम्नायः । वर्णेनैकवर्णाः सर्वाः * निर्गमद्वारे * प्रियङ्गुवर्णाः ।।१६० ।। आयुरिमाह -
कुलकरोत्पत्तिः। * पलिओवमदसभागो पढमस्साउं तओ असंखिजा । ते आणुपुविहीणा पुव्वा नाभिस्स संखिजा ।।१६१।।
गाथा
१५९-१६१ पल्योपमदशभाग: प्रथमस्य कुलकरस्यायुः । ततो द्वितीयस्यासङ्खयेयाः पल्योपमासङ्घयेयभागा इति शेषः । त एव चानुपूर्वीहीनाः * शेषाणामायुः यावत्पूर्वाणि नाभेः सङ्घयेयानि ।।१६१।। तत्पत्नीनां हस्तिनां चायुराह -
*