SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आ. नि. आवश्यक- प्रियङ्गवर्णा नीलवर्णाः । शेषं स्पष्टम् ।।१५८।। स्त्रीराह - नियुक्तिः चंदजस चंदकंता सुरूव पडिरूव चक्खुकता य । सिरिकता मरुदेवी कुलगरपत्तीण नामाणि ।।१५९।। श्रीतिलकाचार्यलघुवृत्तिः चन्द्रयशाः चन्द्रकान्ता सुरूपा प्रतिरूपा चक्षुःकान्ता च श्रीकान्ता मरुदेवी - कुलकरपत्नीनां नामानि ।।१५९।। एताश्च संहननादिभिः * ९७ * कुलकरतुल्या इत्याह - सामायिक* संघयणं संठाणं उच्चत्तं चेव कुलगरेहिं समं । वन्नेणं एगवन्ना सव्वाओ पियंगुवन्नाओ ।।१६० ।। नियुक्तिः संहननं संस्थानं उञ्चत्वं चैव कुलकरैरात्मीयात्मीयैः पतिभिः समम् । उच्चत्वेन च किञ्चित्पतिभ्यो न्यूना इत्याम्नायः । वर्णेनैकवर्णाः सर्वाः * निर्गमद्वारे * प्रियङ्गुवर्णाः ।।१६० ।। आयुरिमाह - कुलकरोत्पत्तिः। * पलिओवमदसभागो पढमस्साउं तओ असंखिजा । ते आणुपुविहीणा पुव्वा नाभिस्स संखिजा ।।१६१।। गाथा १५९-१६१ पल्योपमदशभाग: प्रथमस्य कुलकरस्यायुः । ततो द्वितीयस्यासङ्खयेयाः पल्योपमासङ्घयेयभागा इति शेषः । त एव चानुपूर्वीहीनाः * शेषाणामायुः यावत्पूर्वाणि नाभेः सङ्घयेयानि ।।१६१।। तत्पत्नीनां हस्तिनां चायुराह - *
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy