SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः कुलकरनामान्याह - पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो य पसेणइए मरुदेवे चेव नाभी य ।।१५५।। प्रथमो विमलवाहनश्चक्षुष्मान् यशस्वी चतुर्थोऽभिचन्द्रः । ततश्च प्रसेनजित् मरुदेवश्चैव नाभिश्च ।।१५५।। प्रमाणमाह - आ. नि. नव धणुसयाइं पढमो अट्ठ य सत्तद्धसत्तमाइं च । छञ्चेव अद्धछट्ठा पंचसया पन्नवीसाया ।।१५६।। सामायिकनव धनुःशतानि प्रथमः । अष्टौ धनुःशतानि द्वितीयः । सप्त धनुःशतानि तृतीयः । अर्द्ध सप्तमं येषां तान्यर्द्धसप्तमानि - षट् सार्दानि * नियुक्तिः "चतुर्थः । षट्शतानि पञ्चमः । अर्द्धषष्ठानि, अर्धं षष्ठं येषां तानि अर्धषष्ठानि - पञ्चसार्धानि षष्ठः । पञ्च धनुःशतानि पञ्चविंशत्यधिकानि * निर्गमद्वारे * सप्तमः ।।१५६।। संहननं संस्थानं चाह कुलकरोत्पत्तिः। गाथावजरिसभसंहणणा समचउरंसा य हुंति संठाणे । वनपि य वुच्छामी पत्तेयं जस्स जो आसी ।।१५७।। १५५-१५८ वज्रऋषभनाराचसंहननाः सर्व एव समचतुरस्राश्च भवन्ति संस्थाने । वर्णमपि वक्ष्ये प्रत्येकं यस्य य आसीत् ।।१५७।। ९६ चक्खुम जसमं च पसेणई य एए पियंगुवन्नाभा । अभिचंदो ससिगोरो निम्मलकणयप्पहा सेसा ।।१५८।। *******
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy