SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ *xx आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आ. नि. सामायिक नियुक्तिः ******** तावेकत्रैव विपणी पणायेते परं शठः । ऋजु वञ्चयते दुर्धाः सुधीरजुरवञ्चकः ।।२।। द्वावप्यास्तां दानरुची कालयोगादृजुर्मृतः । अत्रैवार्यभरतार्धे जज्ञे मिथुनकः पुमान् ।।३।। वक्रस्तत्रैव हस्त्यासीञ्चतुर्दन्तः सितद्युतिः । स तेन भ्राम्यता तत्र हस्तिनाऽदर्शि यौग्मिकः ।।४।। तस्य स्नेहोऽभवत्कर्मोदीर्णं तचाभियोगजम् । ततो मिथुनकं स्कन्धे तमध्यारोप्य सर्पति ।।५।। तथा दृष्ट्वा जन: सर्वस्तमात्माभ्यधिकं विदन् । विमलं वाहनं चास्येत्यूचे विमलवाहनः ।।६।। जातिस्मृतिस्तयोरासीत्कालदोषेण चाथ ते । प्रहाणिं गन्तुमारब्धाः कल्पदाः कल्पपादपाः ।।७।। हानि गच्छत्सु तेष्वासीन्ममीकारः परस्परम् । ममीकृतस्य चान्येनादानेऽभूत्कलहस्ततः ।।८।। सोऽथालोच्याधिपश्चक्रे तैः शास्त्यर्थं स्वतोधिकः । विमलवाहन: सोऽथ तेषां वृक्षान् विभक्तवान् ।।९।। ऊचे च य इमां कोऽपि मर्यादा लवयिष्यति । तमहं दण्डयिष्यामि वेत्ति जातिस्मरो ह्यसौ ।।१०।। सोऽथापराधे विज्ञप्ते हेति दण्डं प्रयुक्तवान् । दण्डितो वेत्ति सर्वं मे हृतं हाकारितोऽस्मि यत् ।।११।। अर्थतो नामतोऽप्यासीत्तस्य चन्द्रयशाः प्रिया । युग्मं जज्ञे तयोरन्यत्तस्याप्यन्यदिति क्रमात् ।।१२।। जाता: कुलकराः सप्त भवाश्चैषां पुरातनाः । ज्ञेयाः प्रथमानुयोगाजन्मात्रावेदितं पुनः ।।१३।। ।।१५३-१५४ ।। 華華華華華華華華萊準準準準準準準準準準準準準準準準準業 निर्गमद्वारे कुलकरोत्पत्तिः। गाथा१५३-१५४ ९५ *****
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy