SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 準準準 आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः ९८ 準準準準準準準準準準業準準準準: * जं चेव आउयं कुलगराणं तं चेव होइ तासिपि । जं पढमगस्स आउं तावइयं होइ हत्थिस्स ।।१६२।। * यदेवायुः कुलकराणां तदेव भवति तासामपि कुलकराङ्गनानामपि । यत्प्रथमकस्यायुः कुलकरस्य तावदेव भवति हस्तिनः । एवं * शेषकुलकरहस्तिनामपि कुलकरतुल्यमायुर्द्रष्टव्यम् ।।१६२।। भागद्वारमाह - आ. नि. जं जस्स आउयं खलु तं दसभाए समं विभइऊणं । मज्झिल्लट्ठतिभाए कुलगरकालं वियाणाहि ।।१३।। सामायिकयद्यस्यायुः खलु तद्दशभिर्भागैः समं समानं विभज्य दशभागान् कृत्वेत्यर्थः । प्रथमचरमभागौ मुक्त्वा मध्यमकाष्टभागरूपे त्रिभागे * नियुक्तिः * कुलकरकालं विजानीहि ।।१३।। प्रथमचरमभागयोः किमित्याह - निर्गमद्वारे * कुलकरोत्पत्तिः। पढमो य कुमारत्ते भागो चरमो य वुड्डभावम्मि । ते पयणुपिज्जदोसा सव्वे देवेसु उववना ।।१६४।। गाथाप्रतनुप्रेमद्वेषाः । शेषं स्पष्टम् ।।१६४।। केषु देवेषु उपपन्ना इत्याह - १६२-१६५ दो चेव सुवनेसुं उदहिकुमारेसु हुंति दो चेव । दो दीवकुमारेसुं एगो नागेसु उववन्नो ।।१६५ ।। स्पष्टा ।।१६५ ।। तत्स्त्रीणां हस्तिनां चोपपातमाह - ९८ 米華華畢業準準準準準準準 準準準準準準準準準準準準準業举業
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy