________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
९३
****************************
तथा - लद्धूण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं । भासुरवरबुंदिधरो देवो वेमाणिओ जाओ । ।१४७।। लब्ध्वा च सम्यक्त्वं अनुकम्पया भक्त्या सुविहितानां स ग्रामाधिपः भासुरवरबुन्दिधरो 'बुन्दि:' शरीरम्, देवो वैमानिको जातः सामान्योक्तौ विशेषभणने पौनरुक्त्याशङ्का न कार्या ।।१४७।। तथा -
आ. नि.
* सामायिक
चइऊण देवलोगा इह चेव य भारहंमि वासंमि । इक्खागकुले जाओ उसभसुयसुओ मरीइत्ति ।।१४८।।
梁
निर्युक्तिः
ततः आयुः क्षये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले जात उत्पन्नः । ऋषभसुतो भरतस्तत्सुतो मरीचिरिति । ।१४८ ।। * द्वारविधिः यतश्चैवमतः -
निर्गमः ।
गाथा१४७-१५१
इक्खागुकुले जाओ इक्खागुकुलस्स होइ उप्पत्ती । कुलगरवंसे तीए भरहस्स सुओ मरीइत्ति ।।१४९ ।। अस्या अन्वयार्थः । कुलकरा वक्ष्यमाणास्तेषां वंशेऽतीतेऽतिक्रान्ते भरतसुतो मरीचि इक्ष्वाकुकुले जातः । तत इक्ष्वाकुकुलस्य उत्पत्तिर्भवति वाच्येति शेषः । अत्रापि विशेषाख्यानान्न पौनरुक्त्यम् ।।१४९।। कुलकरवंशेऽतीत इत्युक्तं अतः प्रथमं कुलकरोत्पत्तिमह ओप्पणी इमीसे तइयाइ समाइ पच्छिमे भाए । पलिओवमट्ठभाए सेसंमि य कुलगरुप्पत्ती । । १५० ।। अद्धभरहस्स मज्झिल्लतिभाए गंगसिंधुमज्झम्मि । इत्थ बहुमज्झदेसे उप्पन्ना कुलगरा सत्त ।। १५१ ।।
९३