________________
KEE***
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
आ. नि.
पंथं किर देसित्ता साहूणं अडविविप्पणट्ठाणं । सम्मत्तपढमलंभो बोद्धव्वो वद्धमाणस्स ।।१४६।। पन्थानं किल देशयित्वा साधूनामटवीविप्रणष्टानाम्, तत्सकाशात्सम्यक्त्वप्रथमलाभो बोधव्यो वर्धमानस्य । अवयवार्थ: कथातो ज्ञेयः -* अस्मित्रेवादिमद्वीपे विदेहे मेरुपश्चिमे । महावप्रोऽस्ति विजयः पुरी तत्र जयन्तिका ।।१।। तत्रासीत् त्रासितारातिर्धात्रीशः शत्रुमर्दनः । आश्चर्यं यत्प्रतापाको विकाशयति कौमुदम् ।।२।। तस्य पृथ्वीप्रतिष्ठाने ग्रामेऽभूद् ग्रामचिन्तकः । नयसारो यथार्थाख्यः प्रकृत्यैव हि भद्रकः ।।३।। सोऽन्येद्युः पार्थिवादेशादादायानांस्यनेकशः । सपाथेयोऽगमञ्चारुदारुहेतोर्महाटवीम् ।।४।। वृक्षेषु छेद्यमानेषु भुक्तिकाले तरोस्तले । कृत्वा रसवती भृत्यैर्नयसारस्य ढौकिता ।।५।। अतिथिः कोऽपि यद्येति दर्शनी पथिकोऽथवा । भुज्यते भोजयित्वा तं प्रेक्षते स्म दिशोऽथ सः ।।६।। इतश्च साधवः श्रान्ताः क्षुत्तृषार्ताः समाययुः । दध्यौ धन्योऽहमिति स यदेतेऽतिथयोऽभवन् ।।७।। पूज्या एकाकिनोऽमुष्यामटव्यां प्राविशन् कथम् । ऊचुस्ते प्रस्थिताः सार्धं सार्थेन स्थानतो वयम् ।।८।। सार्थे चावासिते मध्येग्रामं भिक्षाकृते गताः । तदैव गतवान् सार्थोऽनात्तभिक्षास्ततो वयम् ।।९।।
सामायिकनियुक्तिः द्वारविधिः सामायिकनिर्गमः । गाथा-१४६
१. रसवती प, ल, । . प्रतापपक्षे कु:- पृथ्वी, तस्यां मुदं हर्ष विकाशयति । अर्कपक्षे त्वाश्चर्य कौमुदम्, ज्योत्स्ना विकाशयतीत्यर्थः ।
********