________________
********
आवश्यक- *तद्वशान्नपुंसकलिङ्गम् । निर्देशक: सामायिकस्य स्त्रीपुंनपुंसकरूपः, तद्वशात्त्रिलिङ्गतां च मन्यते नैगमनयः । निर्दिष्टं रूढितो नपुंसकत्वेन * नियुक्तिः
* प्राप्तनिर्देशं सामायिकं सङ्ग्रहो व्यवहारश्च मन्येते । निर्देशकस्य त्रिरूपत्वात् त्रिलिङ्गतामपि निर्देशमृजुसूत्रः । सामायिकस्य यो यदा * श्रीतिलका- * पुमान्स्त्रीनपुंसको वा निर्देशकस्तदा तल्लिङ्गतां मन्यते । उभयसदृक्षं निर्देश्यनिर्देशकसदृशम् । निर्देश्यं रूढितः सामायिकार्थरूपं है चार्यलघुवृत्तिः * नपुंसकम् । निर्देशकाः पुंस्त्रीनपुंसकास्तद्विज्ञानानन्यत्वेन तन्मयत्वात्तद्रूपा एव । ततो निर्देश्यनिर्देशकयोरुभयोः सदृशत्वात् सामायिकस्य ।
आ. नि. ९०
*नपुंसकलिङ्गनिर्देश एवेति शब्दनयस्य मतम् । तच्चैकैकनयमतं न प्रमाणं समुदितानि तु प्रमाणम् ।।१४४।। निर्गमनिक्षेपमाह - सामायिक * नामं ठवणा दविए खित्ते काले तहेव भावे य । एसो उ निग्गमस्सा निक्खेवो छविहो होइ ।।१४५।।
नियुक्तिः * नामस्थापने प्राग्वत् । पृथिव्यादेरङ्करादिद्रव्यस्य निर्गमो द्रव्यनिर्गमः । महतः क्षेत्रस्य मध्यात् दानार्थं क्षेत्रखण्डस्य निर्गमः क्षेत्रनिर्गमः, *
द्वारविधिः
सनयविधिः * क्षेत्रे वा यत्र निर्गमो व्याख्यायते । सार्धवर्षद्वयादधिकमासस्य निर्गमः कालनिर्गमः, यत्र वा काले निर्गमो व्याख्यायते ।
* निर्गमनिक्षेपः । * गुरूपदेशादेरौपशमिकादिभावस्य निर्गमो भावनिर्गमः । एष षड्विधो निर्गमनिक्षेपः । इह च द्रव्यं श्रीवीरः, क्षेत्रं महसेनवनम्, काल: *'
गाथा-१४५ *प्रथमपौरुषीरूपः, तत्र सामायिकस्य निर्गमः । इह श्रीवीरस्यैव प्रथमं मिथ्यात्वानिर्गममाह - "जह मिच्छत्ततमाओ विणिग्गओ जह य केवलं
पत्तो । जह य पयासियमेयं सामाइयं तह पवक्खामि ।।१।।प्र] स्पष्टा ।।१४५।। आदौ श्रीवीरस्यैव प्रथमसम्यक्त्वलाभमाह - १. निर्देशकमृजुसूत्रः प छ ल ख निर्देशक प,। . अन्यकर्तृकीयं गाथा प्रक्षिप्ता ।
準準準準準準準準準準準準準準準準:
KXXX