________________
E華華華華華華
準準準準準準業業業
८९
आवश्यक- उक्तिनिरुक्तिः वक्तव्येति सर्वत्र योज्यमिति द्वारगाथाद्वयसमुदायार्थः ।।१४०-१४१।। अवयवार्थमाह - नियुक्तिः नाम ठवणा दविए खित्ते काले समास उद्देसे । उद्देसुद्देसम्मि य भावम्मि य होइ अट्ठमओ ।।१४२।।
आ. नि. श्रीतिलका- * तत्र नामोद्देशो यस्याध्ययनांशादेरुद्देश इति नाम क्रियते । 'उद्देश' इत्यक्षरन्यासः स्थापनोद्देशः । अविशेषितं द्रव्यं द्रव्योद्देशः । *
सामायिकबायलघुवृत्तिः * अविशेषितं क्षेत्रं क्षेत्रोद्देशः । अविशेषितः कालः कालोद्देशः । अविशेषितः सिद्धान्तः इति समासोद्देशः । अयं कोऽप्युद्देश इति सामान्येन *
नियुक्तिः * वचनं उद्देशोद्देशः कोऽप्ययं भाव इति भावोद्देशोऽष्टमकः ।।१४२।। एवमेव निर्देशोऽप्यष्टविध इत्याह -
द्वारविधिः * एमेव य निद्देसो अट्ठविहो सोऽवि होइ नायब्बो । अविसेसियमुद्देसो विसेसिओ होइ निद्देसो ।।१४३।।
सनयविधिः। * अविशेषित उद्देशः, विशेषितस्तु निर्देशः । स चायं विशेषः । नामनिर्देशो जिनभद्र इति । स्थापनानिर्देशो 'निर्देश' इत्यक्षरन्यासः । *
गाथा*द्रव्यनिर्देशः सुवर्णमिति । क्षेत्रनिर्देशो भरतक्षेत्रम् । कालनिर्देशः समयावलिकादिः । समासनिर्देशः आचाराङ्गम् । उद्देशनिर्देश: * १४२-१४४ *शस्त्रपरिज्ञादेः प्रथमोऽयं द्वितीयो वा उद्देशः । भावनिर्देश: औदयिकादिः । इह समासोद्देश-निर्देशाभ्यामधिकारः । अध्ययनमिति * समासोद्देशः । सामायिकमिति समासनिर्देशः ।।१४३।। इह को नयः किमिच्छतीत्याह - * दुविहंपि नेगमनओ निद्दिष्टुं संगहो य ववहारो । निद्देसयमुज्जुसुओ उभयसरिच्छं च सहस्स ।।१४४।।
'द्विविधमपि' सामायिकं नपुंसकलिङ्गं त्रिलिङ्गं च निर्देश्यवशानिर्देशकवशाच्च । निर्देश्यं सामायिकं अर्थरूपं रूढितो नपुंसकमिति .
華擎
準罪举藥華藥業