SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः ८८ ***** दत्तं मया दुष्ठु मयात्तमिति वादिनोः । मा कूटं जल्पेत्युक्तेऽपि कलिर्नाचार्यशिष्ययोः ।। ११ । । यद्वाभीरो वेत्ति धारा मास्यत्येतावती घटे । तथाचार्योऽपि शिष्यं वेत्तीयदालापकक्षमम् ।।१२।। उक्त व्याख्यानविधिः ।। १३९ ।। प्राग् मुक्तं द्वारविधिं सनयविधिं सम्प्रत्याह उद्देसे निद्देसे य निगमे खित्तकालपुरिसे य । कारणपचयलक्खणनए समोआरर्णाणुम । । १४० ।। कि कैइविहं कस्स कहिं केसु कह केचिरं हवइ कालं । " कइ संतर मविरहियं भवागरिस फासण निरुत्ती । । १४१ । । [द्वारगाथा] T उद्देशः सामान्याभिधानं अध्ययनम् । निर्देशो विशेषाभिधानं सामायिकम् । निर्गमः कुत एतन्निर्गतम् । क्षेत्र-क्व क्षेत्रे । कालः कस्मिन्काले । पुरुषः कुतः पुरुषात् । कारणं गौतमादयः किमिति शृण्वन्ति । प्रत्ययः केन भगवतेदमुपदिष्टं को वा गणधराणां श्रवणे प्रत्ययः । लक्षणं श्रद्धानादि । नया नैगमाद्याः । समवतरणं नयानां यत्र सम्भवति । अनुमतं कस्य व्यवहारादेः किमनुमतं सामायिकम् । "किं कतिविधं "कस्य "क्व "केषु "कथं "कियचिरं भवति कालम् । "कियन्तः सामायिकप्रतिपत्तारः पूर्वप्रतिपन्ना वा । सान्तरं सहान्तरेण वर्तते इति सान्तरम्, तत्र किमन्तरमिति वाच्यम् । अविरहितं अविरहेण कियन्तं कालं प्रतिपद्यते । भवा इति कियतो भवानुत्कृष्टतस्तदवाप्यते । आकर्षः एकानेकभवेषु तद्ग्रहणौनि ।। स्पर्शना कियत् क्षेत्रं सामायिकवन्तः स्पृशन्ति । निश्चिता आ. नि. सामायिक निर्युक्तिः द्वारविधिः सनयविधिः । गाथा १४०-१४१ ८८
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy