SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ पुत्ता, तेसिं जितसत्तुपामोक्खाणं छण्हं राईणं अंतराणि अलभमाणे जाव झियामि; तते णं सा मल्ली वि० कुंभयं रायं, एवं वयासी- मा णं तुग्भे ताओ !, ओहयमणसंकप्पा जाव झियायह, तुभे णं ताओ !, तेसिं जियसत्तु पामोक्खाणं छण्हं राईणं पत्तेयं२, रहसियं दूयसंपेसे करेह; एगमेगं एवं वदह तव देमि मल्लि विदेहवर यकण्णं तिकट्टु संझाकालसमयंसि पविरलमणूसंसि निसंतंसि, पडिनिसंतंसि, पत्तेयं २, मिलिं रायहाणि अणुष्पवेसेह२, गन्भघरएसु अणुप्पवेसेह, मिहिलाएं रायहाणीए दुवाराहं पिधेह२, रोहसज्जे चिट्ठहः तते णं कुंभए एवं० तं चैव जाव पवेसेति, रोहसज्जे चिठ्ठति, तते णं ते जितसत्तुपामोक्खा छप्पय रायाणो कल्ले पाउन्भूया जाव जालंतरेहिं कणगमयं मत्थयछि पउमुप्पलपिहाणं पडिमं पासति एस णं मल्ली विदेहरायवरकण्ण त्तिकद्दु मल्लीए विदेह० रूवे य, जोब्वणे य, लावण्णे य, मुच्छिया गिद्धा जाव अज्झोववण्णा अणिमिसाए दिट्ठीए पेहमाणा२ चिट्ठेतिः तते णं सा मल्ली वि० व्हाया जाव पायच्छित्ता सव्वालंकार० बहूहिं खुज्जाहिं जाव परिक्खित्ता, जेणेव जालघरए, जेणेव कणयपडिमा, तेणेव उवाग०२, तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेति, तते णं गंधे णिद्धावति, से जहा नाम अहिमडेति वा जाव असुभतराए चैव तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेण अभिभूया समाणा सहि२ उत्तरिज्जएहिं आसातिं पिति २ त्ता, परम्मुहा चिट्ठेति; तते णं सा मल्ली वि० ते जितसचुपामोक्खे एवं वयासी किष्णं तुग्भं देवाणुप्पिया !, सएहिं २ उत्तरिज्जहिं जावं परम्मुहा
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy