________________
ब
८-श्री
नवाङ्गी१०० भीबाताधर्मकथाले
दिसिं पडिसेहिति, तते णं से कुंभए जितसत्तुपामोक्खेहिं छहिं राईहिं हयमहित जाव पडिसेहिए समाणे अत्थामे, अबले, अवीरिए, जाव अधारिणिज्जमि तिकटु सिग्धं, तुरियं, जाव वेइयं जेणेव मिहिला, तेणेव उवा०२, मिहिलं अणुपविसति २, मिहिलाए दुवारातिं पिहेइ २, रोहसज्जे चिट्ठति; तते ण ते जितसत्तुपामोक्खा छप्पि रायाणो जेणव मिहिला तेणेव उवागच्छंति २, मिहिलं रायहाणि णिस्संचारं णिरुच्चारं सव्वतो समंता ओलंभित्ताणं चिट्ठति। तते णं से कुंभए मिहिलं रायहाणिं रुद्धं जाणित्ता, अन्भंतरियाए उवट्ठाणसालाए, सीहासणवरगए तेसि जितसत्तुपामोक्खाणं छण्हं रातीणं छिद्दाणि य, विवराणि य, मम्माणि य, अलभमाणे बहहिं आएहि य, उवाएहि य, उप्पत्तियाहि य ४, बुद्धीहिं परिणामेमाणे २, किंचि आय वा, उवायं वा, अलभमाणे ओहतमणसंकप्पे जाव झियायति इमं च णं मल्लीवि. ण्हाया जाव बहूहिं खुजाहिं परिवुडा, जेणेव कुंभए, तेणेव उ०२, कुंभगस्स पायग्गहणं करेति; तते णं कुंभए मल्लि विदेह, णो आढाति, नो परियाणाइ, तुसिणीए संचिट्ठति तते णं मल्ली वि. कुंभगं एवं वयासी-तुन्भे णं ताओ!, अण्णदा मम एजमाण जाव निवेसेह, किण्णं तुभं अन्ज ओहत. झियायह?, तते णं कुंभए मल्लि, वि. एवं व०-एवं खलु पुत्ता!, तब कजे जितसत्पमुक्खेहि छहिं रातीहिं दूया संपेसिया, ते णं मए असक्कारिया जाव निच्छूढा; तते णं ते जितसत्तुपामुक्खा तेसिं दूयाणं अंतिए एयमढे सोचा, परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिट्ठति, तते णं अहं
मल्लीज्ञाताध्यक जितशत्रुप्रमुखादिचर्यावर्णनसत्रम।
॥१५३॥
CARICS
ज॥१५३॥