SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी श्रीज्ञाताधर्मकथाङ्गे ॥ १३८॥ पदार्थ 15513159) वेतिर, दुरूढे जाव हयगयमहयाभडचडगरेणं साएयाओं णिग्गच्छतिर, जेणेव विदेहजणवए जेणेव है मिहिला रायहाणी, तेणेव पहारेत्थ गमणाए ॥ सूत्रम्-७४ ॥ मल्ली'नागघरए'त्ति-उरगप्रतिमायुक्तं चैत्यं, 'दिव्वेत्ति-प्रधान, 'सच्चे'त्ति-तदादेशानामवितथचात, 'सच्चोवाए'त्ति- ज्ञाताध्यक सत्यावपातं सफलसेवमित्यर्थः, 'संलिहियपाडिहेरे'त्ति-सन्निहित-विनिवेशितं, प्रातिहार्य-प्रतीहारकर्म तथाविधव्यन्तर- नागदेवेन यत्र तत्तथा देवाधिष्ठितमित्यर्थः, 'नागजण्णए'त्ति-नागपूजा, नागोत्सव इत्यर्थः, 'सिरिदामगंड'मित्यादौ याव- गृहादि करणात् , 'पाडलमल्लि' इत्यादिवर्णको दृश्यः, 'दोचेणं'ति दौत्येन दतकर्मणा, 'अत्थियाईति-इह आइंशब्दो भाषायां, 'संवच्छरपडिलेहणगंसित्ति-जन्मदिनादारभ्य संवत्सरः प्रत्युपेक्ष्यते-एतावतिथः संवत्सरोऽद्य पूर्ण इत्येवं निरूप्यते वर्णनम् । महोत्सवपूर्वकं यत्र दिने तत्संवत्सरप्रत्युपेक्षणकं, यत्र वर्ष वर्ष प्रति सङ्ख्याज्ञानार्थ ग्रन्थिबन्धः क्रियते, यदिदानीं वर्षग्रन्थि. रिति रूढं तस्येत्यादेश्यमर्थ:-मल्लीश्रीदामकाण्डस्य पद्यावतीश्रीदामकाण्डं शतसहस्रतमामपि कला-शोभाया अंशं नाति-न प्रामोति, कर्मोन्नतचारुचरणा इत्यादिस्त्रीवर्णको जम्बूद्वीपप्रज्ञयादिप्रसिद्धो मल्लीविषये अध्येतव्यः, 'सिरिदामगंडजणि- | यहासे'त्ति-श्रीदामकाण्डेन जनितो हर्षः-प्रमोदोऽनुरागो यस्यः स तथा, 'अत्तियन्ति-आत्मजां, 'सयं रज्जसुंक'त्तिस्वयं-आत्मना स्वरूपेण निरुपमचरिततयेतियावत राज्यं शुल्क-मूल्यं यस्याः सा तथा, राज्यप्रास्येत्य; तथापि विति सम्बन्धः, 'चाउग्घंटे'त्ति-चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्श्वतश्च यस्य स तथा अश्वयुक्तो रथोऽश्वरथः, 'पडिकापावेईत्तिसञ्जयति, 'पहारेत्थ गमणाए'त्ति-प्रधारितवान्-विकल्पितवान् गमनाय-गमनार्थम् । है॥ १३८॥ CRAI जानाACHERS
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy