________________
SABीयाज||
SASARASWARASHARE
निरिक्खइ२, तंसि सिरिदामगंडसि जायविम्हए सुबुद्धिं अमचं एवं वयासी-तुमन्नं देवाणुप्पिया !, मम PI दोघेणं बहूणि गामागर जाव सन्निवेसाई आहिंडसि बहणि रायईसर जाव गिहातिं अणुपविससितं
अत्थि णं तुमे कहिंचि एरिसए सिरिदामगंडे दिट्ठपुब्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ?, तते णं सुबुद्धी पडिबुद्धिं रायं एवं वदासी-एवं खलु सामी! अहं अन्नया कयाइं तुभं दोचेणं मिहिलं रायहाणिं गते, तत्थ णं मए कुंभगस्स रन्नो धूयाए पउमावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्ठपुब्वे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे सयसहस्सतिमं कलं ण अग्घति, तते णं पडिबुद्धी सुबुद्धिं अमचं एवं वदासी-कैरिसिया णं देवाणुपिया! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सय. सहस्सतिमंपि कलं न अग्घति ?, तते णं सुबुद्धी पडिबुद्धिं इक्खागुरायं एवं वदासी-विदेहरायवरकन्नगा सुपइट्ठियकुमुन्नयचारुचरणा बन्नओ, तते णं पडिबुद्धी सुवुद्धिस्स अमच्चस्स अतिए सोचा णिस्सम सिरिदामगंडजणितहासे दूयं सहावेइ२, एवं व०-गच्छाहि ण तुम देवाणुप्पिया! मिहिलं रायहाणिं, तत्थ णं कुंभगस्स रन्नो धूयं, पभावतीए देवीए अत्तियं मल्लिं, विदेहवररायकण्णगं, मम भारियत्ताए वरेहि, जतिविय णं सा सयं रजसुंका; तते णं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हह, पडिसुणेति२, जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छति२, चाउग्घंटं आसरहं पडिकप्पा
||-
4