SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ नवाडी.. | मल्ली श्रीज्ञाता ज्ञाताच्या पर्यकथाओं ॥ १२९॥ ACARSA | संवच्छरेणं छहिं मासेहि, अट्ठारसहि य अहोरत्तेहिं समप्पेति सव्वंपि सीहनिक्कीलिय छहिं वासेहिं, दोहि य मासेहिं, बारसहि य अहोरत्तेहिं, समप्पेति तए णं ते महब्बलपामोक्खा सत्त अणगारा महालयं सीहनिकीलियं अहामुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति२, थेरे भगवंते वंदति नमसंति२, बहणि चउत्थ जाव विहरंति; तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरा. लेणं सुक्का भुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपव्वयं दुरुहंति २ जाव दोमासियाए संलेहणाए सवीसं भत्तसयं चतुरासीतिं वाससयसहस्सातिं सामण्णपरियागं पाउणंति२, चुलसीतिं पुन्वसय. सहस्सातिं सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना ॥ सूत्रम्-७० ॥ | सर्व सुगम, नवरं शीतोदायाः पश्चिमसमुद्रगामिन्या दक्षिणे कूले सलिलावतीति यदुक्तमिह तद् ग्रन्थान्तरे-नलिनावतीत्युच्यते, चक्रवर्तिविजयं-चक्रवर्तिविजेतव्यं क्षेत्रखण्डं, 'इमेणं कारणेणं'ति-अनेन वक्ष्यमाणेन हेतुनाऽन्यथाप्रतिज्ञायान्यथाकरणलक्षणेन, मायारूपत्वादस्य, माया हि स्त्रीत्वनिमित्तं तत्र श्रूयते, तस्य चैतदन्यथाभिधानान्यथाकरणं किल कुतोऽपि मिथ्याभिमानादहं नायक एते त्वनुनायकाः इह च को नायकानुनायकानां विशेषो यद्यहमुत्कृष्टतरतया न भवामीत्येवमादे. स्सम्भाव्यते, 'इत्थीनामगोय'न्ति-स्त्रीनामः-स्त्रीपरिणामः, स्त्रीत्वं यदुदयाद्भवति गोत्रं-अभिधानं यस्य तत् स्त्रीनामगोत्र, अथवा यत् स्त्रीप्रायोग्यं नामकर्म गोत्रं च तत् स्त्रीनामगोत्रं कर्म निर्वर्तितवान् , तत्काले च मिथ्यात्वं सास्वादनं वा अनुभूतवान् , स्त्रीनामकर्मणो मिथ्यात्वानन्तानुबन्धिप्रत्ययत्वात् ; 'आसेवियबहुलीकएहिति-आसेवितानि सकृत्करणात् बहुली जयन्तविमानोत्पत्तिस्त्रवर्णनम्। CARSHASTRITISARSHISHES 5॥१२
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy