________________
कृत्यानि - नैत्यिकानि करणीयानि - कादाचित्कानि 'प्रत्यनुभवन्तौ ' - विदधानौ ।
तणं तेसिं सत्यवाहदारगाणं अन्नया कयाई एगतओ सहियाणं समुवागयाणं सन्निसन्नाणं सन्निविद्वाणं इमेयारूवे मिहो कहा समुल्लावे समुप्पज्जित्था - जन्नं देवाणुपिया !, अम्हं सुहं वा, दुक्खं वा, पव्वज्जा वा विदेसगमणं वा समुप्पज्जति तन्नं अम्हेहिं एगयओ समेचा णित्थरियव्वं तिकडु अन्नमन्नमेयारूवं संगारं पडिसुर्णेतिर, सकम्मसंपउत्ता जाया यावि होत्था || सूत्रम् - ५१ ॥ तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसह, अड्डा जाव भत्तपाणा, चउसट्ठिकलापंडिया, चउसद्विगणियागुणोववेया, अउणत्तीसं विसेसे रममाणी एकवीसरतिगुणप्पहाणा, बत्तीसपुरिसोवयारकुसला, णवंगसुत्तपडिवोहिया, अट्ठारसदेसी भासाविसारया, सिंगारागारचारुवेसा, संगयगयहसिय० ऊसियझया सहस्सलभा विदिन्नछत्तचामरबालवियणिया कन्नीरहप्पयाया यावि होत्था, बहूणं गणियासहस्साणं आहेवचं जाव विहरति; तते णं तेसिं सत्थवाहदारगाणं अन्नया कदाइ पुव्वावरण्हकालसमयंसि जिमियभुतत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुल्लावे समुपज्जित्था, तं सेयं खलु अम्हं देवाणुप्पिया !, कल्लं जाव जलते विपुलं असणं ४ उक्खडावेत्ता, तं विपुलं असणं ४ धूवपुष्पगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पञ्चणुभवमाणाणं विहरित्तए त्तिकद्दु अन्नमन्नस्स एयमहं पडिसुर्णेति २, कल्लं