________________
३-श्रीअण्ड
काध्य. | अध्ययनोप्रक्रमः।
नवाडी- ला मन्नच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नमन्नेसु गिहेसु किच्चाई करणिज्जाइं पचणुभवमाणा १००
विहरन्ति ॥ सूत्रम्-५०)॥ मीज्ञाता- ___'जइ णमित्यादि, 'एवं खल्वि'त्यादि, प्रकृताध्ययनसूत्रं च समस्तं कण्ठथं नवरं, 'सव्वोउए'त्ति-सर्वे ऋतवोबर्मकथाङ्गे| वसन्तादयः, तत्संपाद्यकुसुमादिभावानां वनस्पतीनां समुद्भवात् यत्र तत्तथा; कचित्-'सव्वोउय'त्ति दृश्यते, तेन च १९७॥
'सबोउयपुष्फफलसमिद्धे इत्येतत्सूचितं, अत एव सुरम्यं नन्दनवनं-मेरोर्द्वितीयवनं तद्वत् शुमा सुखा वा सुरभिः शीतला च या छाया तया समनुबद्धं-व्याप्तं 'दो पुढे'त्यादि, द्वे-द्विसंख्ये पुष्टे-उपचिते पर्यायेण-प्रसवकालक्रमेणागते पर्यायागते प्राकृतत्वेन यकारलोपात् परियागएत्ति भणितं, पिष्टस्य-शालिलोदृस्य उण्डी-पिण्डी पिष्टोण्डी तद्वत् पाण्डुरे ये ते तथा, निर्बणे-व्रणकै रहिते निरूपहते-वातादिमिरनुपहते भिन्ना-मध्यशुषिरा या मुष्टिः सा प्रमाणं ययोः ते भिन्नमुष्टिप्रमाणे मयूर्या अण्डके मयूराण्डके न कुकव्या अण्डके प्रसूते-जनयति, संरक्षयन्ती-पालयन्ती, सङ्गोपायन्ती-स्थगयन्ती, संवेष्टयन्तीपोषयन्ती, सहजातौ जन्मदिनस्यैकत्वात् सहवृद्धौ-समेतयोवृद्धिमुपगतत्वात् सहपांशुक्रीडितको समानवालभावत्वात् सहदारदर्शिनी समानयौवनारम्भत्वात् सहैव-एकावसर एव जातकामविकारतया दारान्-स्वकीये२, मायें तथाविधदृष्टिभिदृष्टवन्तौ, अथवा-सह-सहितौ सन्तौ अन्योऽन्यगृहयोारे पश्यतः तत्प्रवेशनेनेत्येवंशीलौ यौ तौ तथा, एतच्चानन्तरोक्तं स्वरूपमन्योsन्यानुरागे सति भवतीत्याह-अन्योऽन्यमनुरक्तौ-स्नेहवन्तौ अत एवान्योऽन्यमनुव्रजत इत्यन्योन्यानुब्रजौ, एवं छन्दोऽनुवर्त्तकौ-अभिप्रायानुवर्तिनौ एवं हृदयेप्सितकारको, 'किचाई करणीयाईति-कर्त्तव्यानि यानि प्रयोजनानीत्यर्थः। अथवा
CASSACROMAA
HAजाबाKARKAR
मा अन्योऽन्यगृहयोरेि पक्षमता अत एवान्योऽन्यमनुव्रजत इत्यापनि प्रयोजनानीत्यर्थः, अर्थ
॥९७