SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ पञ्चकखाते; इयाणिपि णं अहं तस्सेव अंतिए सव्वं पाणातिवायं पञ्चक्वामि जाव मिच्छादंसणसलं पचक्खामि सव्वं असणपाणखादिमसातिमं चउव्विपि आहारं पञ्चक्खामि जावज्जीवाए; जंपि य इमं सरीरं इटुं कपियं जाव विविहा रोगायंका परीस होवसग्गा फुसंती तिकडु, एयंपिय णं चरमेहिं ऊसासनिस्सा से हिं वोसिरामित्तिकद्दु, संलेहणा झूसणा झूसिए भत्तपाणपडियाइ क्खिए पाओवगए कालं अणवकखमाणे विहरति; तते णं ते घेरा भगवंतो मेहस्स अणगारस्स अगिलाए वैयावडियं करेंति । तते णं से मेहे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिजित्ता, बहुपडिन्नाई दुवालस वरिसाई सामन्नपरियागं पाउणित्ता, मासियाए संदेहणाए अप्पाणं झोसेत्ता, सद्वि भत्ताई अणसणाए छेदेत्ता, आलोतियपडिकंते, उद्धियसल्ले, समाहिपत्ते, आणुपुव्वेणं, कालगए; तणं तेरा भगवंतो मेहं अणगारं आणुपुत्र्वेणं कालगयं पार्सेति २, परिनिव्वाणवत्तियं काउस्सगं करेंत २, मेहस्स आयारभंडयं गेण्हंति २, विउलाओ पव्वयाओ सणियं २, पचोरुहंति २; जेणामेव गुण सिलए चेइए, जेणामेव समणे भगवं महावीरे, तेणामेव उवागच्छति २ त्ता, समणं ३, बंदंति, नमसंति २त्ता एवं वयासी एवं खलु देवाणुप्पियाणं अंतेवासी मेहे णामं अणगारे पगइभद्दए जाव विणीते, से णं देवापिएहिं अन्भणुन्नाए समाणे गोतमातिए समणे निग्गंथे निरगंथीओ य खामेत्ता, अम्हेहिं सद्धि विलं पव्वयं सणियं २, दुरूहति २ सयमेव मेघघणसन्निगासं पुढविसिलं पट्टयं पडिलेहेति २,
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy