SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी १-उत्विप्ताध्या ० ० भीखाताधर्मकथाङ्गे संगतिक देवादागमनम्। ॥३९॥ ISHERLASS ति-व्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकं, 'ओषयह'त्ति-अवपतति अवतरति, अन्तरिक्षप्रतिपन्न:- आकाशस्थः दशार्द्धवर्णानि सकिङ्किणीकानि-क्षुद्रघण्टिकोपेतानि; एकस्तावदेष गमः-पाठः, अन्योऽपि-द्वितीयो गमो- वाचनाविशेष: पुस्तकान्तरेषु दृश्यते, 'ताए'-तया उत्कृष्टया गत्या, त्वरितया-आकुलया न स्वाभाविक्या, आन्तराकूततोऽप्येषा भवत्यत आह-चपलया कायतोऽपि, चण्डया-रोद्रेयाऽत्युत्कर्षयोगेन, सिंहया-तदायस्थैर्येण, उद्धतया-दर्पा तिशयेन, जयिन्या-विपक्षजेतृत्वेन, छेकया-निपुणया, दिव्यया-देवगत्या; अयं च द्वितीयो गमो जीवाभिगमसूत्रवृश्यनुसारेण लिखितः, 'किं करेमिति-किमहं करोमि भवदभिप्रेतं कार्य किंवा, 'दलयामिति-तुभ्यं ददामि, किंवा प्रयच्छामि भवत्संगतायान्यस्मै, किंवा ते हृदयेप्सितं-मनोवाञ्छितं वर्तत इति प्रश्नः, 'सुनिव्वुयवीसत्थे'त्ति-सुष्ठ निर्वृतःस्वस्थात्मा, विश्वस्तो-विश्वासवान् निरुत्सुको वा यः स तथा, 'तातोत्ति-हे तात!। 'परिकप्पेह'ति-सन्नाहवन्तं कुरुत, 'अंतोतेउरंसित्ति-अन्तरन्तःपुरस्य, 'महयाभडचडगरवंदपरिखित्त'त्ति-महाभटानां यच्चटकरप्रधानं विच्छईप्रधान वृन्दं तेन संपरिक्षिप्ता, वैभारगिरेः कटतटानि-तदेकदेशतटानि पादाश्व-तदासनलघुपर्वतास्तेषां यन्मूलं तत्र, तथा-आरामेषु च आरमन्ति, येषु माधवीलतागृहादिषु दम्पत्या(दी)नि ते आरामास्तेषु पुष्पादिमवृक्षसंकुलानि उत्सवादी बहुजनभोग्यानि उद्यानानि तेषु च तथा, सामान्यवृक्षवृन्दयुक्तानि नगरासनानि काननानि तेषु च; नगरविप्रकृष्टानि वनानि तेषु च तथा, वनखण्डेषु-च-एकजातीयवृक्षसमृहेषु वृक्षेषु चैकैकेषु गुच्छेषु च-घृन्ताकीप्रभृतिषु, गुल्मेषु च-वंशजालीप्रभृतिषु, लतासु नि पंचवर्णानि स अ । २ रौद्रयागत्यु. अ । SEEDOसानागाजार
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy