________________
नवाङ्गी
पृष्ठ० पति ४६ २४ | ९१ २५
भीज्ञाताधर्मकथाङ्गे ॥९॥
एवं सर्वत्र सप्तमी योग्या, तानि तथा ततः कर्मधारयः, ततः पदवयस्य कर्मधारयः, वरपादप्राप्तसूपुरादीनां कर्मधारयः, 'मणु 'ति मकारस्य प्राकृतशैलीप्रभवत्वात्।
२-परि०
आर्षप्रयोगादिसंग्रहः।
१३८ १५६
BA%ARE
पृष्ठ. पशि० ३८ १८ | आर्यत्वाचैवंविधः समास इति, २९ २८ | वरचिहपट्टो यैस्ते तथा ततः कर्मधारयः, ३० ७ | करणे तृतीया वेय. . ३० ११ | इह आई शब्दो भाषायां, ३८ २३ | ततः पदचतुष्कस्य कर्मधारयः,
परिशिष्ट-३.
साक्षिपाठाः। १ १६ | कणगावलिरयणावलि. ८ १३ | सिरिहिरिधिइ०
हत्थी आणा जुग्गा० १८ २२ | किंकरकमुहमयहर० ७ . पावीढ भिसिय०
SARAGRICALCASSA%3A
'करेमि भंते !' इत्यादिषु यदाह-" पिंडविसोही समिई भावण" "वयसमणधम्मसंममधेयायचं." वका हर्षमयादिभिरा. अट्ठ हिरण्णसुवन्नय.