SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 564 १६२ %िA4%A4%ASHISHASE पृष्ठ० पकि० पृष्ठ० पडि० 'एवमेगं हत्थामासं 'ति वाचनान्तरे दृश्यते, १५९ २४ | 'दुमासपरियाए ' इति कचित्, कचिच 'चउमास'सुरासुरियं 'ति वाचनान्तरे दृश्यते, १६० ४ परियाए', परिशिष्ट-२. श्रीज्ञाताधर्मकथावृत्तौ आगताः आर्षप्रयोग-निपातन-व्याकरणपाठाः । ते इत्यत्र च य एकारः प्राकृतशैलीप्रभवो. १ १६ | ततः पदद्वयस्य कर्मधारयः, अधिकरणे चेयं सप्तमी, १ १७ | राजदन्तादिदर्शनात् सा अथवा-तृतीयवेयं । बहवो येषां ते तथा, ततः कर्मधारयः, राजदन्तादिदर्शनादाकीर्णजनमनुष्येत्युक्तं; इह च प्राकृतत्वेन ' उल्लोयचित्तियतले'. . संतोषवतीति कर्मधारयो० २ १७ | इह चार्षत्वादेकरेफलोपेन 'पुरत्तावरत्ते 'त्युक्तं, शुभा च वेति कर्मधारयः, २ १८ | ततः पदद्वयस्य कर्मधारयः, उप-अप-इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादि ततः पदद्वयस्य कर्मधारयः, दर्शनादकारलोपे उपपेतेति भवतीति, २ २७ | छान्दसत्वात्। C HARLESION
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy