SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ACC- A पाउसंमि काले; पहाया कयबलिकम्मा, कयकोउयमंगलपायच्छित्ताओ, किंते वरपायपत्तणेउरमणिमेहलहाररइयकडगखुड्यविचित्तवरवलयभियभुयाओ, कुंडलउज्जोरियाणणाओ, रयणभूसियंगाओ, नासानीसासवायवोज्झं, चक्खुहरं, वण्णफरिससंजुत्तं, हयलालापेलवाइरेयं, धवलकणयखचियन्तकम्म, आगास फलिहसरिसप्पभं, अंसुयं पवर परिहियाओ, दुगुल्लसुकुमालउत्तरिजाओ सव्वोउयसुरभिकुसुमपवर* मल्लसोभितसिराओ, कालागरूधूवधूवियाओ, सिरिसमाणवेसाओ, सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिटमल्लदामेणं छत्तणं धरिज्जमाणेणं, चंदप्पभवइरवेरुलियविमलदंडसंखकुंददगरयअमयमहियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ सेणिएणं रन्ना सद्धिं, हथिखंधवरगएणं पिट्ठओ समणुगच्छमाणीओ चाउरंगिणीए सेणाए, महता हयाणीएणं, गयाणिएणं, रहाणिएणं, पायत्ताणीएणं, सव्वड्डीए सव्वज्जुइए जाव निग्घोसणादियरवेणं; रायगिहं नगरं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुचियसंमजिओवलितं जाव सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीओ नागरजणेणं, अभिणंदिजमाणीओ गुच्छलयारुक्खगुम्मवल्लिमुन्छओच्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सव्वओ समंता आहिंडेमाणीओ २, दोहलं विणियंति; तं जइ णं अहमवि मेहेसु अन्भुवगएसु जाच दोहलं विणिमामि ॥ सूत्रम्-१३॥ 'दोहलो पाउभवित्वाति-दोहदो-मनोरथः प्रादुर्भुतवान् , तथाहि-धनं लब्धारो धन्यास्ता या अकालमेघदोहदं चाउरंगिणादियरवेण; CHAषागारागारSWAS गंधवरगांध WAADISHA
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy