________________
ACC-
A
पाउसंमि काले; पहाया कयबलिकम्मा, कयकोउयमंगलपायच्छित्ताओ, किंते वरपायपत्तणेउरमणिमेहलहाररइयकडगखुड्यविचित्तवरवलयभियभुयाओ, कुंडलउज्जोरियाणणाओ, रयणभूसियंगाओ, नासानीसासवायवोज्झं, चक्खुहरं, वण्णफरिससंजुत्तं, हयलालापेलवाइरेयं, धवलकणयखचियन्तकम्म, आगास
फलिहसरिसप्पभं, अंसुयं पवर परिहियाओ, दुगुल्लसुकुमालउत्तरिजाओ सव्वोउयसुरभिकुसुमपवर* मल्लसोभितसिराओ, कालागरूधूवधूवियाओ, सिरिसमाणवेसाओ, सेयणयगंधहत्थिरयणं दुरूढाओ
समाणीओ सकोरिटमल्लदामेणं छत्तणं धरिज्जमाणेणं, चंदप्पभवइरवेरुलियविमलदंडसंखकुंददगरयअमयमहियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ सेणिएणं रन्ना सद्धिं, हथिखंधवरगएणं पिट्ठओ समणुगच्छमाणीओ चाउरंगिणीए सेणाए, महता हयाणीएणं, गयाणिएणं, रहाणिएणं, पायत्ताणीएणं, सव्वड्डीए सव्वज्जुइए जाव निग्घोसणादियरवेणं; रायगिहं नगरं सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुचियसंमजिओवलितं जाव सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीओ नागरजणेणं, अभिणंदिजमाणीओ गुच्छलयारुक्खगुम्मवल्लिमुन्छओच्छाइयं सुरम्मं वेभारगिरिकडगपायमूलं सव्वओ समंता आहिंडेमाणीओ २, दोहलं विणियंति; तं जइ णं अहमवि मेहेसु अन्भुवगएसु जाच दोहलं विणिमामि ॥ सूत्रम्-१३॥
'दोहलो पाउभवित्वाति-दोहदो-मनोरथः प्रादुर्भुतवान् , तथाहि-धनं लब्धारो धन्यास्ता या अकालमेघदोहदं
चाउरंगिणादियरवेण;
CHAषागारागारSWAS
गंधवरगांध
WAADISHA